SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ ९७५ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० ३४ षट्खण्डं पालयतो भरतस्य प्रवृत्तिनिरूपणम् णिग्गच्छs' दशभी राजवरसह संपरिवृतो सार्द्धं विनीतायाः राजध न्याः मध्यंमध्येन निर्गच्छति' निम्गच्छित्ता' निर्गत्य 'मज्झदेसे सुहं सुहेणं विहरइ 'मध्यदेशे कोशल देशस्य मध्ये सुखं सुखेन विहरति स केवली भरतः 'विहरिता' विहृत्य 'जेणेव अट्ठावए पव्वए तेणेव उवागच्छ' यत्रैव अष्टापदः पर्वतः तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'अट्ठावयं पच्चयं सणिअं सणिअं दुरूहइ' अष्टापदं पर्वतं शनैः शनैः दुरोहति आरोहति 'दुरुहित्ता' दुरुह्य आरुह्य 'मेघघणसणिकासं देवसण्णिवायं पुढवि सिलावट्टयं पडिले हेइ' मेघघनसन्निकाशंघनमेघसन्निकाशम् सान्द्रजलदश्यामम् मूळे पदव्यत्ययः प्राकृतत्वात् देवसन्निपातम् देवानां सन्निपातः आगमनं रम्यत्वात् यत्र स तथा भूतस्तम् पृथिवीशिलापट्टकम् आसनविशेषं प्रतिलेखयति केवलित्वे सत्यपि व्यवहारप्रमाणीकरणार्थं दृष्ट्या निभालयति अंतःपुर के बीच से होकर राजभवन से चले गये. ( णिग्गच्छित्ता दससइस्सरायवरे पडिबोहिय पव्वज्जं देहि तओ पच्छा तेहिं सद्धि विहारं करिअ लक्खपुव्वं संजमं पालिय'दस हजार राजाओं को प्रतिबोधित करके उन सबको दीक्षादी तदन्तर उनके साथ विहार करके लाख पूर्व पर्यन्त संयमका पालन किया 'दसहिं रायवर सहस्सेहिं सद्धि संपरिवुडे विणीयं राजहाणी मज्झं मज्झेणं णिग्गच्छई) उस समय उनके साथ १० हजार राजा थे उनके साथ साथ ये विनीता राजधानी के ठीक बीचों बीच के रास्ते से होकर निकले थे ( णिग्गच्छित्ता मज्झदेसे सुहं सुहेणं विers) और निकलकर इन्होंने मध्य देश में कोशल देश में सुख पूर्वक विहार किया ( विहरित्ता जेणेव अट्ठावए पव्वए तेणेव उवागच्छर ) विहार करके ये फिर जहां पर अष्टापदपर्वत था, उसके पास आये । (उवागच्छित्ता अट्ठावयं पव्वयं सणियं सणियं दुरुहइ) वहां आकर ये उस पर बड़ी सावधानी से चढे ( दुरुहित्ता मेघघणसंणिकासं देवसण्णिवायं पुढविसिलापट्टयं पडिलेहेइ ) चढकर इन्होंने पृथिवीशिलापट्टक को जो कि सान्द्र जलघर के जैसा श्याम था और रम्य होने से जहां देवगण आया करते थे, प्रतिलेखना की । यद्यपि ये केवली थे, परन्तु फिर भी व्यवहारधर्म को प्रमाणित करने के लिये इन्होने अपनी दृष्टि से उसे अच्छी तरह રાજાએને પ્રતિખેાધિત કરીને તેઓ ને દીક્ષા આપી તે પછી તેમની સાથે વિહાર કરીને લાખ पूर्व पर्यन्त संयमनु पावन ज्यु ( णिगच्छ्रित्ता दहिं रायवरसहस्सेहि सद्धि संपरिवुडे विणीयं रायहाणी मज्झं मज्झेण णिगच्छर) ते वर्णते तेमनी साथै १० उमर रामखे। હતા. તે સર્વ રાજાઓની સાથે-સાથે એ વિનીતા રાજધાનીના ઢીંક મધ્યમાર્ગ માંથી पसार था. ( णिग्गच्छित्ता मज्झदेसे सुहं सुहेण विहरइ ) ने पसार थह ने तेम मध्यदेशमां शबदेशमां सुपूर्व विहार ये. (विहरित्ता जेणेव अट्ठावर पव्व‍ तेणेव उवागच्छर ) विहार पुरीने से खष्टाय पर्वर्तनी पासे खाव्या. ( उवागच्छित्ता अट्ठायं पव्वयं सणियं सनियं दुरुहइ) त्यां भावाने थे तेनी ५२ सावधानी पूर्व यदद्या. (दुरुहिता मेघघणसं णिकासं देवसण्णिवायं पुढविसिलापट्टयं पडिलेहेडू) यढी ने भूने પૃથિવી શિલાપટ્ટની કે જે સાન્દ્ર જલધરવત્ શ્યામ હતું અને રમ્ય હાવાથી જ્યાં દેવ ગણેા આવ્યા કરતા હતા-પ્રતિલેખના કરી. જો કે એઆ કેવલી હતા છતાં એ વ્યવહાર ધર્માંને પ્રમાણિત કરવા માટે તેમણે પોતાની દૃષ્ટિ થી પૃથ્વીશિલાપટ્ટને સારી રીતે જોયું. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy