SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० ३४ नरदेव भरतस्य धर्मदेव त्वप्राप्तिनिरूपणम् ९६७ कम्मरयविकिरणकर अपुवकरणं पविट्ठस्स अणंते अगुनरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे, तएण से भरहे केवली सयमेवाभरणालंकारं ओमुअइ ओमुइत्ता सयमेव पंचमुट्टियं लोअं करेइ करित्ता आयंसघगओ पडिणिक्खमइ पडिणिक्खमित्ता अंते उरमज्झमज्झेणं णिगच्छइ णिगच्छिता दसहिं रायवरसहस्सेहिं सद्धिं संपरिखुडे विणीयं रायहाणिं मझं मज्झेणं णिग्गच्छइ णिग्गच्छित्ता मज्झदेसे सुहं सुहेणं विहरइ विहरित्ता जेणेव अट्ठावए पव्वए तेणेव उवागच्छइ उवागच्छित्ता अट्ठावयं पव्वयं सणिअं सणिअंदुरूहइ दुरूहित्ता मेघघणसणिकासं देवसणिवायं पुढविसिलापट्टयं पडिलेहेइ पडिलेहिता संलेहणाझूसणाझसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे अणवकंखमाणे विहरइ । तएणं से भरहे केवली सत्ततरि पुव्वसयसहस्साई कुमावासमझे वसित्ता एगं वाससहस्सं मंडलियरायमज्झे वसित्ता छपुव्वसयसहस्साई वाससहस्सूणगाई महारायमज्झे वसित्ता तेसीइ पुव्वसयसहस्साई अगाखासमज्झे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिआउं पाउणित्ता तमेव बहुपडिपुण्ण सामन्नपरिआय पाउणित्ता चउरासीइपुव्वसयसहस्साई सव्वाउयं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेअणिज्जे आउए णामे गोए कालगए वीइक्कंते समुज्जाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे |सू. ३४॥ - छाया-ततः खलु स भरतो राजा अन्यदा कदाचित् यत्रैव मज्जनगृहं तत्रैव उपागच्छति उपागत्य यावत् शशीव प्रियदर्शनो नरपतिः मज्जनगृहात् प्रतिष्कामति प्रतिनिष्क्रम्य यत्रैव आदर्शगृहं यत्रैव सिंहासन तत्रैव उपागच्छति उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति, निषद्य आदर्शगृहे आत्मानं पश्यन् पश्यन् तिष्टति । ततः खलु तस्य भरतस्य राज्ञः शुमेन परिणामेन प्रशस्तैः अध्यवसानैः लेश्याभि विशुद्धयन्तीभिः इहापोहमार्गणगवेषणं कुर्वतः तदावरणीयानां कर्मणां क्षयेन कमरजोविकरणकरम् अपूर्वकरणं प्रविष्टस्य अनन्तम् अनुत्तरम् नियाघातं निरावरण कृत्स्नं प्रति पूर्ण केवलवरज्ञानदशेनं समुत्पन्नम् ततः खलु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy