SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ ९६६ जम्बूद्वीपप्रज्ञप्तिसूत्रे रहितत्वेन जीवन्मृतानाम् अमित्राणां शत्रूणां मानमथनः मथिताभिमानः एवं पोक्तविशेएणविशिष्टः स भरतो राजा कीदृशानि सुखानि भुङ्क्ते इत्याह 'पुवकयतवप्पभावनिविट्ठसंचियफले' पूर्वकृततपःप्रभावनिविष्टसंश्चितफलानि पूर्वकृततपःप्रभावेण पूर्वे पूर्वजन्मनि कृतं सम्पादितं यत्तपः तपस्या तस्य यः प्रभावो महिमा तेन निविष्टसश्चितस्य निकाचिततया संचितस्य तस्यैव धुवकलत्वात् फलानि फलभूतानि 'भुंजइ माणुस्सए सुहे भरहे णामधेज्जेत्ति' भुङ्क्ते मानुष्यकानि सुखानि भरतो नामधेय इति-कीदृशो भरत। ? अस्मिन् भरतक्षेत्रे प्रथम भरताधिपत्वेन प्रसिद्धं नामधेयं नाम यस्य स नामघेयो भरतो भरत नाम्ना प्रसिद्धो राजा उक्तविशेषणविशिष्टानि मानुष्यकानि मनुज सम्बन्धीनि सुखानि कामभोगादीनि भुङ्क्ते इत्यर्थः ।।सू० ३३॥ अथ अस्य नरदेवस्य भरतस्य धर्मदेवत्वप्राप्तिमृलमाह- तरणं से' इत्यादि। मूलम्-तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता जाव ससिव्व पियदंसणे णखई मज्जणघाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव आदंसघरे जेणेव सीहासणे तेणेव उ. वागच्छइ उवागच्छित्ता सीहासणवरगए पुग्त्थाभिमुहे णिसोअइ णिसीइत्ता आदंसंघरंसि अत्ताणं देहमाण चिट्ठइ तएणं तस्स भरहस्स रण्णो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं विसुन्झमाणीहिं इहापोहमग्गणगवेसणं करेमाणस्स तयावरणिज्जाणं कम्माणंखएणं नहीं रहता था सब हो मनोरथ इनके परिपूर्ण होते रहते थे (हयामित्तमाणमहणे) बलवीर्य एवं पराकम से रहित हो जाने के कारण जीते हुए भी मरे के जैसे बने हुए शत्रुओं के ये मानरूपोनशा के उतारने वाले थे ऐसे इन विशेषणों से युक्त भरत चक्रवर्ती (पुवकयतवप्पभावनिविद्वसंचियफले) इन्हें जो इच्छानुसार निरन्तर मनुष्यभव संबन्धी भोगों की प्राप्ति हुइ थो वह सब इनके द्वारा पूर्वभव में संपादित तप के प्रभाव का निकाचित रूप फल है । (मुंजइपाणुस्मए सुहे भरहे णामधेज्जेत्ति) ये भरत राजा भोगभूमिको समाप्ति होने पर सर्वप्रथम ही भरतक्षेत्र के चकवर्ती हुए हैं ॥सू.३३॥ नतो. मनास मनोरथ परिपू यता इता. (हयामित्तमाणमहणे) मसवाय तमा પરાકમથી હીન થઈ જવા બદલ અર્થાત્ પરાજિત થયેલા હોવા છતાં એ મૃતવતુ થયેલા શત્રઓના માનરૂપી મદને એ ઉતારનાર હતા, એવા એ વિશેષણોથી યુકત ભરતકવતી हता (पुटव कयतवप्पभावनिविट्टसंचियफले) भने २४२७। भुस सतत मनुष्यल સંબંધી ભેગોની પ્રાપ્તિ થયેલી, તે એમના વડે પૂર્વભવમાં સંપાદિત તપના પ્રભાવનું નિआथित ३५ ३७ छ (भुजइ माणुस्सए सुहे भरहे णामधेज्जेति) मे भरत शामिनी પરિસમાપ્તિ થઈ તે પછી સર્વ પ્રથમ જ ભરતક્ષેત્રના ચક્રવતી થયા છે. સૂ૦૩૩ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy