SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे स भरतः केवली स्वयमेव आभरणालङ्कारम् अवमुञ्चतिअवमुच्य स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा आदर्शगृहात्प्रतिनिष्कामति प्रतिनिष्क्रम्य अंतःपुरमध्यमध्येन निर्गच्छति निर्गत्य दशभिः राजवरसहस्रः सार्द्ध संपरिवृतो विनीतां राजधानी मध्यमध्येन निर्गच्छति निर्गत्य मध्यदेशे सुखं सुखेन विहरति विहृत्य यत्रैव अष्टापदः पर्वतस्तत्रैव उपागच्छति उपागत्य अष्टापदं पर्वतं शनैः शनैः दुरोहति दुरूहय मेधधनन्निकाश देवसन्निपातं पृथिवी शिलापट्टकं प्रतिलेखयति प्रतिलिख्य संल्लेखनाजोषणाजुष्टो झुषितो वा भक्तपानप्रत्याख्यातः पादपोपगतः कालम् अनवकाक्षन् अनव काङ्क्षन् विहरति, ततः खलु स भरतः केवली सप्तसप्तति पूर्वशतसहस्राणि कुमारवासमध्ये उषित्वा एकं वर्षसहस्रं माण्ड. लिकराजमध्ये उषित्वा षट् पूर्वशतसहस्राणि वर्षसहस्रोनानि महाराजमध्ये उषित्वा व्यशीति पूर्वशतसहस्राणि अगारवासमध्ये उषित्वा एकं पूर्वशतसहस्र देशोनं केवलिपर्यायं प्राप्य तदेव बहुप्रतिपूर्व श्रामण्यपर्यायं प्राप्य चतुरशीतिं पूर्वशतसहस्राणि सर्वायुः प्राप्य मासिकेन भक्तेन अपानकेन श्रवणेन नक्षत्रेण योगमुपागतेन क्षीणे वेदनीये आयुषि नाम्नि गोत्रे कालगते व्यतिकान्ते समुद्यातः छिन्नजाति जरामरणबन्धनः सिद्धो बुद्धो मुक्तः अन्तगतः सर्वदुःखप्रहीणः ।।सू०३४॥ टीका " तएणं से" इत्यादि । 'तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छइ ' ततः वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं खलु स भरतो राजा अन्यदा कदाचित् अन्यस्मिन् कस्मिश्चित् काले यत्रैव मज्जनगृहं स्नानगृहम् तत्रैव उपागच्छति — उवागच्छिता' उपागत्य 'जाव ससिच्च पिअदंसणे णरवई मज्जणघराओ पडिणिक्खमइ ' यावच्छशीव प्रियदर्शनो नरपतिः भरत राजा मज्जनगृहात्प्रतिनिष्कामति निर्गच्छति अत्र यावत्पदात् यथा चन्द्रः स्वच्छ नरदेव भरत को धर्मदेवत्व की प्राप्ति होने का कारण 'तएणं से भरहे राया अण्णया कयाइं जेणेव मज्जणघरे" इत्यादि सूत्र-३४ टीकार्थ (तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छइ) एक दिन की बात है कि १ हजार वर्ष कम ६ लाख पूर्व तक साम्राज्य पद भोगने के बाद वे भात राजा जहां पर स्नान गृह था वहाँ पर गये (उवागच्छि ता जाव ससिव्व पियदंसणे णरवई मज्जणधरामो पडिणिक्खमइ) वहां जाकर शशि के जैसे प्रियदर्शनवाले वे भरत राजा मज्जनगृह से वापिस बाहर निकले यहां यावत्पद से" यथा स्वच्छमेघान्निर्गच्छन् सन् चन्द्रः નરેદેવ ભરતને ધર્મદેવત્વની પ્રાપ્તિ શા કારણથી થઈ ? તે સંબંધમાં કથન(तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे) इत्यादि सूत्र-३४॥ टीकार्थः-(तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छद) એક દિવસની વાત છે કે એક સહસ વર્ષ કમ ૬ લાખ પૂર્વ સુધી સામ્રાજય પદ ભોગવ્યા पार ते भरत wयां स्नान गृह त्यां गया. (उवागच्छित्ता जाव ससिव्व पियदसणे णरवई मज्जधराओ पडिणिक्खमइ) त्यां न शशी । प्रियशी ते सतत मन शुभांथी पाछा मा२ नीvl, सही यावत् ५४था “यथा स्वच्छ मेधान्निर्गच्छन् सन् चन्द्रः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy