SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ ९६२ जम्बूद्वीपप्रज्ञप्तिसूत्रे नाम् त्रिषष्ठयाधिकसहस्रसंख्यकम्पकाराणां पाचकानामित्यर्थः तथा 'अट्ठारसहं सेणिप्पसेणीणे' अष्टादशानां श्रेणीप्रश्रेणीनाम् अत्र अष्टादश कुम्भकाराधाः श्रेणयः तदवान्तरभेदाः प्रश्रेणयो बोध्याः तथा 'चरासीइए आसमयसहस्साणं' चतुरशी तेरश्वशतसखाणाम्-चतुरशीतिलक्षसंख्यकानामश्वानामित्यर्थः तथा 'चउरासीइए दंतिसयसहस्साणं' चतुरशीते र्दन्तिशतसहस्त्राणाम् चतुरशीतिलक्षसंख्यक हस्तिनामित्यर्थः तथा 'चउरासीइए रहसय सहस्साण'चतुरशी तेः रथशतसहस्राणाम् चतुशी तिलक्षसंख्यकरथानाम् प्रोक्तानामेतेपामाधिपत्यादि कम तथा'छण्ण उइए माणुस्मकोडीण'षणवते मनुष्यकोटीनाम् पण्णवतिकोटिसंख्यकमनुष्याणामाधिपत्यादिकम् तथा 'बावत्तरीए पुरवरसहस्साणं' द्वासप्ततेः पुरवरसहस्राणाम् द्वासप्ततिसहस्रसंख्यकानां श्रेष्ठ नगराणाम् आधिपत्यादिकं तथा' बत्तीसाए जणवयसहस्साणं' द्वात्रिंश्तो जनपदसहस्राणाम्-द्वात्रियत्सहस्सम ख्यक-जनपदानां देशानाम् आधिपत्यादिकम्, तथा 'छण्णउइए गामकोडीणं' षण्णवतेः ग्रामकोटोनाम् षण्णवतिकोटिसंख्यकानां ग्रामाणाम् आधिपत्यादिकम्, तथा ‘णवण उइए दोणमुहसहस्साणं' नवनवतेः द्रोणमुखसहस्राणाम् नवनवतिसहस्रसंख्यकानाम् द्रोणमुखानाम् पाटलिपुत्रवत् जलस्थलमागों पेतानां जननिवासस्थानानाम् आधिपत्यादिकम्, तथा 'अडयालीसाए पट्टणसहस्साणं' अष्टाचत्वारिंशतः पतनसहस्राणाम्-अष्टाचत्वारिंशत्सहस्र संख्यकानां पत्तनानां समस्तवस्तुप्राप्तियोग्यस्थानानाम् । उक्तश्च- शकटादिभि नौभिर्वा, यदम्यं तत्पत्तनं हि इति । आधिपत्यादिकम् तथा 'चउव्वीसाए कब्बडसहस्साणं' चतुर्विशते: कर्बटसहस्राणाम् चतुर्विशतिसहस्रसंख्यककर्बटानाम् क्षुद्रप्राकारवेष्टितकुत्सितनगराणाम आधिपत्यादिकम्, तथा 'चउच्चीसाए मडंबसहस्साणं चतुविशतेः मडम्बसहस्राणाम रासीइए आससयसहस्साणं च उरासीइए दंतिसय सहस्साणं च उरासीइ ए रहसयसहस्साणं छण्ण उइए: माणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणे बत्तीसाए जणवयसहस्साणं) ३६० सूपकारों का १८ श्रेणी प्रश्रेणीजनों का ८४ लाख घोडों का ८४ लाख हाथियों का ८४ लाख रथों का ९६ करोड़ पैदल मनुष्यों का ७२ हजार पुरवरों का ३२ हजार जनपदों का (छण्ण उइए गामकाडाण णवणउडए दोणमुहसहस्साणं, अडयालासाए पट्टणसहस्साण, चउव्वीसाए कव्वडसहस्साणं, च उव्वीसाए महुं. बसहस्साणं) ९६ करोंड ग्रामों का, ९९ हजार द्रोणमुखों का, ४८ हजार पट्टणो का. २४ हजार कर्बटों का, २४ हजार मडंबो का, (बीसाए आगरसहस्साणं, सोलसण्हं सट्ठीणं सूक्यार सयाराणं अट्ठारसण्हं सेणिप्पसेणोणं चउरासीइए आससय सहस्साणं चउरासीइए दंतिसयसहस्साणं चउरासीए रहसयलहस्साणं छण्णउइए माणुस्सकोडीणं बावत्तरीए पुर वरसहस्साणं बतीसाए जणवयसहस्साणं)3१० सूपरे। १८ श्रेणी-श्रेणी ना. ८४ ६५ छ। ડાએ ૮૪ લાખ હાથીએ,૮૪ લાખ રથ૯૬ કરોડ મનુષ્ય, ૭૨ હજાર પુરવર ૩૨ હજા૨ જનપદો, (छण्ण उइए गामकोडीणं णवण उइए दोमुहसहस्साणं,अडयालोसाए पट्टणसहस्साणं,चउव्वीसा एकवडसहस्साणं, चउव्वीसाए मडंबसहस्साणं/८६४२७ श्रामी, द्रोएभुमो,४८४१२, ५४), २४ ॥२ ट। २४, १२ भा .(वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy