SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १०३वक्षस्कारःसू०३३ षट्खण्डं पालयता भरतस्य प्रवृत्तिनिरूपणम् ९६१ टीका-"तए ण से' इत्यादि 'तए णं से भरहे राया चउदसहं रयणाणं' ततः पदखण्डभरतसाधनानन्तरं खलु स भरतो महाराजा चतुद्देशरत्नादोनां सार्थवाहमभृत्यन्तानामाधिपत्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यप्रे सम्बन्धः तथाहि चतुर्द शानां रत्नानाम् एकेन्द्रियाणां चक्ररत्नादि काकणीरत्नान्तानां सप्तानाम् पञ्चेन्द्रियाणां सेनापतिरत्नादि सुभद्रारत्नान्तानां सप्तानाम् संमीलने च चतुई शरत्नानामिस्पर्थः अधिपत्यादिकम् तथा 'णवण्हं महाणिहीण' नवानां नैसर्पादि शान्तानां तत्तद्देवाधिष्ठितानां महानिधीनाम् आधिपत्यादिकम् तथा 'सोलसण्हं देवसाहस्सीणं' षोडशानां देवसाहस्रीणाम् षोडशसहस्रसंख्यकानां देवानामित्यर्थः आधिपत्यादिकम् तथा 'बत्तीसाए रायसहस्साणं' द्वात्रिंशतो राजसहस्राणाम द्वात्रिंशत्सहससंख्यकानां राज्ञामित्यर्थः आधिपत्यादिकम् तथा 'बत्तीसाए उडुकल्लाणियासहस्साणं' द्वात्रिंशत: ऋतुकल्याणिकासहस्राणाम् द्वात्रिंशसंख्यक ऋतुकल्याणिकास्त्रीणामित्यर्थः आधिपत्यं स्वामित्वादिकम् अत्र अतुकल्याणिकाः इत्यस्य ऋतुविपरोतस्पर्शत्वेन शीतकाले उष्णस्पर्शः उष्णकाले शीतस्पर्शःइत्यादि रूपेण सुखस्पर्शाःअथवाऽमृतकन्यात्वेन सदा सर्वऋतुषु कल्याणकारिण्यो राजकन्यकाःइत्यर्थों बोध्यः। तथा'बत्तीसाए जणवयकल्लाणिया सहस्साणं' द्वात्रिंशतः जनपदकल्याणिका सहस्राणाम् द्वात्रिंशत्सहस्त्रसंख्यायुक्तानां जनपदाग्रणी कल्याणिकानां राजकन्यकानामित्यर्थः आधिपत्यादिकम् तथा 'बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं' द्वात्रिंशतो द्वात्रिंशदबद्धानां नाटकसहस्त्राणाम् द्वात्रिंशतो द्वात्रिंशतापात्रैः बद्धानां युक्तानां नाटकसहस्राणाम् द्वात्रिंशत्सहस्रसंख्यकानां द्वात्रिंशत्पात्रबद्धनाटकानामित्यर्थः तथा 'तिण्हं सहोणं स्वयारसयाणं' त्रयाणां षष्टानां षष्ठयधिकानां सपकारशता'तएणं से भरहे राया च उदसण्हं रयणाणं णवण्हं' इत्यादि सूत्र-३३ टीकार्थ-(तए णं से भरहे राया) षट्खण्डात्मक भरतक्षेत्र के साधन करने के बाद वे भरत चक वर्ती (चउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देव साहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणियासहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं) चौदह रत्नों का नौ महानिधियों का सोलह हजार देवों का बत्तीस हजार राजाओंका बत्तीस हजार ऋतुकल्याणकारिणी कन्याओं का ३२-३२ पात्र बद्ध ३२ हजार नाटकों का (तिण्हं सट्ठीणं सूवयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउ (तएणं से भरहे राया चउद्दसण्हं रयणाणं णवण्हं) इत्यादि-सूत्र ३३ ॥ टी:- (तएणं से भरहे राया) षड् मम सरतक्षेत्रने साधन ३५ मनाच्या माई (स्वाधीन मनाच्या माह) ते मरत यती (बउद्दसण्हं रयणाणं णवण्हं महाणिहीण सोलसण्हं देवसाहस्सीण बत्तीसाए रायसरस्साणं बत्तीसार उड्डुकल्लाणिया सहस्साणं वत्तीसाए जणवयकल्लाणिया सहस्साणं बत्तीसाए बत्तीसइवद्धाणं णाडगसहस्साणं) यतुशरत्ना, નવ મહાનિધિઓ, સેળ સહસ્ત્ર દે, ૩૨ સહસ્ત્ર રાજાઓ, ૩ર સહસ્ત્ર ત્રતુકકલ્યાણકારિણી न्याये।, 3२ सहस्त्रनामोनी न्याय,३२-३२ पात्र म 3२ सहस्त्रना। (तिण्हं १२१ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy