SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ ९६० जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं चउदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगणपण्णाए कुरज्जाणं विणीयाए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अण्णेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं आहेबच्चं पोरेवच्चं भट्टितं सामित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे ओहयणिहएसु कंटएसु उद्धिअमलिएसु सव्वसत्तुसु णिज्जिएसु भरहाहिवे णरिदे वरचंदणचच्चिअंगे वरहाररइयवच्छे वरमउडविसिट्ठए वखत्थभूसणधरे सयोउअसुरहि कुसुमवरमल्लसोभियसिरे वरणाडगनाडइज्जवरइथिगुम्मसद्धिं संपरिबुडे सव्वासहि सव्वरयण सव्वसमिइसमग्गे संपुण्णमणोरहे हयामित्तमाणमहणे पुवकयतवप्पभावनिविट्ठसंचियफले मुंजइ माणुस्सए सुहे भरहे नामधेज्जे त्ति ॥सू० ३३॥ ___ छाया-ततः खलु स भरतो राजा चतुर्दशानां रत्नानां नवानां महानिधीनां षोडशानां देवसहलानां द्वात्रिंशतो राजसहस्त्राणाम्, द्वात्रिंशत् ऋतुकल्याणिका सहस्त्राणाम्, द्वात्रिशतो जनपदकल्याणिका सहस्राणाम् द्वात्रिंशतो द्वात्रिंशब्दद्धानां नाटकसहस्त्राणा त्रयाणां षष्टानां सूपकारशतानाम् अष्टादशानां श्रेणिप्रश्रेणीनाम् , चतुरशीते अश्वशनसहस्राणाम् , चतुरशीतेः दन्तिशतसहस्राणाम् , चतुरशीतेः रथशतसहस्राणाम् षण्णवतेः मनुष्यकोटीनाम, द्वासप्ततेः पुरवरसहस्राणाम् द्वात्रिंशतो जनपदसहस्राणाम्, षण्णवतेः ग्रामकोटीनाम्. नवनवतेः द्रोणमुखसहस्त्राणाम्,अष्टाचत्वारिंशतः पत्तनसहस्त्राणाम् चतुर्विशतेः कर्बटसहस्राणाम्, चतु. विशतेः मडम्बसहस्राणाम् विंशतेराकरसहस्राणाम् षोडशानां खेटसहस्राणाम् चतुर्दशानां संवाहसहस्त्राणाम् षट्पञ्चाशतोऽन्तरोदकानाम् एकोनपञ्चाशतः कुराज्यानाम् विनीताया राजधान्याः क्षुल्लहिमवद् गिरिसागरमर्यादाकस्य केवलकल्पस्य भारतवर्षस्य अन्येषां च बहूनां राजेश्वरतलवर यावत् तार्थवाहप्रभृतीनाम् आधिपत्य पौरपत्यं भर्तृवं स्वामित्वं महत्तरस्वम् आशेश्वरसेनापत्यं कारयन् पालयन् उपहतनिहतेषु कण्टकेषु उद्धृतमर्दितेषु सर्वशत्रुषु निर्जितेषु भरताधिपो नरेन्द्रः वरचन्दन चर्चित्ताङ्गः वरहाररतिदवक्षस्कः वरमुकुट विशिष्टकः वरवस्त्राभूषणधरः सर्वतुक सुरभिकुसुमवरमाल्यशोभितशिरस्कः वरनाटकनाटकीप वास्त्री गुल्मसार्द्ध संपरिवृतः सर्वोपधिसर्वरत्लसर्वसमितिसमग्रः सम्पूर्णमनोरथः हतामित्रमानमधनः पूर्वकृततपःप्रमावनि विष्ट संवितफलानि भुङ्क्ते मानुष्यकानि सुचानि भरतो नामधेय इति ॥३३॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy