SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० ३२ भरतराज्ञः रत्नोत्पत्तिस्थाननिरूपणम् ९५९ मणुरयणा विणीयाए रायहाणीए समुप्पण्णा' सेनापतिरत्नं १ गाथापतिरत्नं २ बर्द्धकिरत्न ३ पुरोहितरत्नम् ४ एतानि खलु चत्वारि मनुजरत्नानि विनीतायां राजधान्यां समुत्पन्नानि 'आसरणे १ हत्थरयणे २ एएणं दुवे पंचिदियरयणा वेअद्धगिरिपायमूले समुपपणा' अश्वरत्नम् ? हस्तिरत्ने २ एते खलु द्वे पञ्चेन्द्रियतिर्यग्रत्ने वैता - गिरेः पादमूले मूलभूमौ समुत्पन्ने जाते । 'सुमद्दा इत्थी रयणे उत्तरिल्लाए विज्जाहार सेढीए समुपपणे' सुभद्रा सुभद्रानामकं खीरत्नम् औत्तराहायाम् उत्तरस्यां विद्याधरश्रेण्यां समुत्पन्नम् ||म्०३२|| अथ षट्खण्डं भरतं पालयन् चक्रवर्ती भरतो यथा प्रवृत्तवान् तथाssह-- "तए पं से भरहे' इत्यादि । मूलम् - तरणं से भर गया चउदसहं स्यणाणं णव महाणि - हीणं सोलसण्डं देवसाहस्सीणं बत्तीसार रायसहस्साणं बत्तीसाए उड़कल्लाणिया सहरसाणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसवद्धाणं णाडगसहस्साणं तिन्हं सट्ठीणं सूवयारस्याणं अट्ठासण्हं सेणिपसेणीणं चउरासीइए आससयसहस्साणं चउरासीइए दंतिसयसहस्साणं चउरासीइए रहसय सहस्साणं छष्णउइए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयस हस्ताणं छण्णउइए गामकोडीणं णवणउदोमुह सहस्साणं अडयालीसाए पट्टणसहस्साणं चउव्वीसाए कब्बड पुरोहियरयणे एएणं चत्तारि मणुअरयणा विणोयाए रायहाणीए समुप्पण्णा) सेनापतिरत्न, गाथापतिरत्न, वर्द्धकिरत्न, और पुरोहितरत्न ये चार मनुष्यरत्न विनीता राजधानी में उत्पन्न होते हैं ( आसरयणे, हस्थिरयणे एए णं दुबे पंचिदियरयणा वेअद्धगिरिपायमूले समुप्पण्णा) अश्वरत्न, और हस्तिरत्न, ये दो पंचेन्द्रियतिर्यग्रत्न वैतादयगिरि की तलहटी में उत्पन्न होते हैं (सुभद्दाइत्थीरयणे उत्तरिल्लाए विज्जाहरसेढाए समुदवण्णे) तथा सुभद्रा नाम का जो स्त्रीरत्न है। वह उत्तरविद्याधरश्रेणी में उत्पन्न होता है |सू० ३२॥ महानिधियो मे सर्वे श्रीगृहमां-लांडगार मां उत्पन्न थया छे. (सेणावइरयणे, गाहावइरपणे, वद्धइरयणे, पुरोहियरयणे, एएणं चत्तारि मणुअरयणा विणोयाए रायहाणीए समुदवण्णा) सेनापतिरत्न, गाथायतिरत्न वहिरत्न अने पुरोहितरत्न में यार मनुष्यरत्ना विनीता राधानीमा उत्पन्न थया छे. (आसयणे, हत्थिरयणे, एषणं दुवे पंचिदियरयणा वेअद्धगिरिपायमूले समुप्पण्णा) अश्वरत्न सने हस्तिरत्न से मे पंचेन्द्रिय तिर्यग्ररत्न वैताढ्य गिरिनी तजेटीमा उत्पन्न थया छे. (सुभद्दा इत्थोरयणे उत्तरिल्लाए विज्जाहर सेदीए समुप्पण्णे) तथा सुभद्रा नाम के स्त्री रत्न छे ते उत्तर विद्याधर श्रेणीमा उत्पन्न थयेस छे. सूत्र - ३२ ॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy