SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ ९५८ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे गिरिपायमूले समुप्पण्णा सुभदा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेटीए समुप्पण्णे ॥सू०३२॥ छाया-भरतस्य राज्ञः चक्ररत्नम्। दण्डरत्नम् असिरत्नम्३ छत्ररत्नम् ४ एतानि खलु चत्वारि एकेन्द्रियरत्नानि आयुधगृहशालायां समुत्पन्नानि, चर्मरत्नम् १ मणिरत्नम् २ काकणीरत्नम् ३ नव च महानिधयः एते खलु श्रीगृहे समुत्पन्नाः सेनापतिरत्नम् १ गाथा पतिरत्नम् २ वर्द्धकिरत्नम् ३ पुरोहितरत्नम् ४; एतानि स्खलु चत्वारि मनुजरत्नानि विनी. तायां राजधान्यां समुत्पन्नानि, अश्वरत्नम् १, हस्तिरत्नम् २, एते खलु द्वे पञ्चेन्द्रियरत्ने वैतादयगिरिपादमूले समुत्पन्ने सुभद्रा स्त्रीरत्नम् औत्तराहायां विद्याधरश्रेण्यां समुत्पन्नम् ॥सू३२॥ टीका-"भरहस्स रणो" इत्यादि । 'भरहस्स रण्णो चक्करयणे १ दंडरयणे २ असिरयणे ३ छत्तरयणे ४ एतेणं चत्तारि एगिदियरयणे आउहघरसालाए समुप्पण्णा' भरतस्य राज्ञः चक्ररत्नम् १ दण्डरत्नम् २ असिरत्नम् ३ छत्ररत्नम् ४, एतानि खलु चत्वारि एकेन्द्रियरत्नानि आयुधगृहशालायां समुत्पन्नानि 'चम्मरयणे १ मणिरयणे २ कागणिरयणे ३ णक्य महाणिहओ एएणं सिरिधरंसि समुप्पण्णा' चर्मरत्नम् १ मणिरत्नम् काकणी रत्नम् ३ नव च महानिधयः नैसर्प १पाण्डुक २पिङ्गलक ३सर्वरत्न ४महापद्म ५काल ६ महाकाल ७ माणवकमहानिधि ८ खड्ग ९ नामधेयाः नैसर्पादिदेव विशेषाधिठिताः एते खलु चर्मरत्नादि त्रयं नैसदि नव महानिधयश्च श्रीगृहे भाण्डागारे समुत्पन्नानि एतेन च पोका नव महानिधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्कमानोऽपि परास्ततां गतः "सेणाइवरयणे १ गाहावइरयणे २ बद्धइरयणे ३ पुरोहिशरयणे ४ एएणं चत्तारि अब भरत राजा के जौ कि चौदह रत्नों का अधिपति होता है, कौन कौन रत्न कहां कहां उत्पन्न होते हैं यह प्रकट किया जाता है-'भरहस्स रण्णा चक्करयणे १ दंडरयणे असिरयणे' इत्यादि सूत्र-३२ टीका-'भरहस्स रण्णो चक्करयणे, दडरयणे, असिरयणे, छत्तयणे' भरतचक्रवर्ती के चक्ररत्न, दण्डरत्न २ असिरत्न ३ छत्ररत्न (एते ण चत्तो) ये चार रत्न जोकि(एगिदियर यणा) एकेन्द्रिय रत्न है (आउहधरसालाओ समुप्पणा) आयुध गृह शालामें उत्पन्न होते हैं (चम्मरयणे, मणिरयणे, कागणिरयणे, णवय महाणिहओ एए णं सिरिघरंसि समुप्पण्णा) चर्मरत्न मणिरत्न, काकणिरत्न, तथा नौ महानिधियां ये सब श्रीगृह में-भांडागार में उत्पन्न होते हैं । (सेणावइरयणे,गाहावइरयणे,बद्धइरयणे, હવે ભરત મહારાજા કે જે ચૌદરત્નના અધિપતિ છે, તેમના કયા કયા રત્ન કયા કયા ઉત્પન્ન થાય છે તે બતાવવામાં આવે છે 'भरहस्स रण्णो चक्करयणे १ दंडत्यणे २ असिरयणे' इत्यादि सूत्र-३२॥ 2 :- भरत यतीना यत्न १, ३२रन २, मसिन 3, अने छत्ररत्न (एतेणं चतो.) मे. या२ २त्नी (पगिदियरयणा) सन्द्रिय रत्ना छ, (आउघरसालाओ समुपागा) मायुध शELHI 4-1 या छे. (चम्मरयणे, मणिरयणे, कागणिरयणे, णवय महाणिहिओ एएणं सिरिधरंसि समुप्पण्णा) यमन, मान, रित्न तथा न4 જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy