SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ ९५७ प्रकाशिका टीका तृ०३ वक्षस्कारःसू० ३२ भरतराज्ञः रत्नोत्पत्तिस्थाननिरूपणम बहून् राजेश्वर तलवर यावत् सार्थवाहप्रभृतीन् सत्कारयति सम्मानयति' सक्कारित्ता सम्माणिता' सत्कार्य सम्मान्य च 'पडिविसज्जेई' प्रतिविसर्जयति स्वनिवासस्थान गमनाय आज्ञापयति स भरत इत्यर्थः 'पडि विसज्जित्ता' प्रतिविसज्य तथाऽऽज्ञाप्य 'उप्पि पासायवरगए जाव विहरइ, उपरि प्रासादवरगतः श्रेष्ठप्रासादं प्राप्तः सन् स भरतो राजा यावद् विहरति तिष्ठति अत्र यावत्पदात् स्फुटद्भिः मृदङ्गैः द्वात्रिंशब्दद्वैर्नाटकैः चरतरुणी संप्रयुक्तैः उपनृत्यमान:२ उपगीयमानः २ उपलालिज्यमानः २ महताऽहतनादयगीतवादिततन्त्रीतलतालतूर्यघनमृदङ्गपटुप्रवादितरवेण इष्टान् शब्दस्पर्शरसरूपगन्धान पश्चविधान् मानुष्यकान् कामभोगान् एतेषां पदानां संग्रहः व्याख्यानं तु अस्मिन्नेव सूत्रे पूर्वे विलोकनीयम् ॥सू०३१॥ __ अथ चतुर्दशरत्नाधिपते भरतस्य यानि रत्नानि यत्रोत्पद्यन्ते त तथाऽऽह-"भरहस्स" इत्यादि । __ मूलम्-भरहस्स रण्णो चक्करयणे १दंडरयणे २ असिस्यणे३ छत्तरयणे ४ एते णं चत्तारि एगिदियरयणा आउहघरसालाए समुप्पण्णा चम्मरयणे १ मणिरयणे २ कागणियणे ३ णव य महाणिहओ एएणं सिरिघरंसि समुप्पण्णा सेणावइस्यणे १, गाहावइरयणे २ वद्धइरयणे ३ पुरोहियस्यणे ४ एए णं चत्तारि मणुअरयणा विणीयाए रायहाणीए समु. प्पण्णा, आसरयणे १ हत्थिरयणे २एए णं दुवे पंचिंदियरयणा वेयद्धसत्थवाहप्पभिइओ सक्कारेइ सम्माणेइ) इसी तरह अन्य और भी अनेक राजेश्वर तलवर यावत् सार्थवाह आदिको को सत्कृत किया और सन्मानित किया (सक्कारिता सम्माणित्ता पडिविसज्जेइ) सत्कृत सम्मानित कर उन्हें फिर उसने विसर्जित कर दिया (पडिविसजिता उपि पासायरगवए जाव विहरइ) विसर्जित करके फिर वह भरत नरेश अपने प्रासादवरावतंसक राजभवन में चला गया और वहां जाकर उसने मनुष्यभव सम्बन्धी इष्ट कामभोगो को भोगते हुए अपने समय को व्यतीत किया यहां यावत्पद से पूर्व की तरह "स्फुटद्भिः मृदङ्गैः द्वात्रिंशद्वद्धै टिकैः" इत्यादिरूप से पाठ का संग्रह हुआ है ॥स्० ३१॥ राईसरतलवर जाव सत्थवाहप्पभिइ भो सक्कारेइ सम्माणेइ) मा प्रभारी मी पण अने, शरेश्वर, तस१२ यातू सार्थवाह माहान सत्कृत भने सन्मानित ो. (सक्कारित्ता सम्माणित्ता पडिविसज्जेइ) सत्कृत तभ सन्मानित शमन विसनित शहीधा. (पडिविसज्जित्ता उपि पासायवरगए जाव विहरइ) विसतिशने पछी ते मत नरेश પિતાના પ્રાસાદવરાવત સક રાજભવનમાં જતા રહ્યા ત્યાં જઈને તેમણે મનુષ્યભવ સંબંધી ઈષ્ટકમ ભેગોને ભેગવતાં ભેગવતાં પિતાને સમય પસાર કર્યો અહીં યાવત પદથી પૂર્વની रेम "स्फुटद्भिः मृदङ्गैः द्वात्रिंशद्वद्धैर्नाटकैः” कोरे ५।४ सगडीत थ छे. ॥ ३१॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy