SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४०३वक्षस्कारःसू०३३ षट्खण्डं पालयता भरतस्य प्रवृत्तिनिरूपणम् ९६३ चविंशतिसहस्रसंख्यकमडम्बानाम् सार्द्धकोशद्वयान्तरेण ग्रामास्तररहितवसतीनाम् आधिपत्यादिकम्, तथा 'पोसाए आगरसहस्साणं' विशतेः आकरसहस्राणाम्-विशतिसहस्रसंख्यकानाम् आकराणाम् सुवर्णरत्नाद्युत्पत्तिस्थानानाम् आधिपत्यादिकम्, तथा 'सोलसहं खेडसहस्साणं' षोडशानां खेटसहस्राणाम् षोडशसहस्रसंख्यकखेटानाम् धूलिकाप्राकारनदीपर्वतैः वेष्टितनगराण्णाम् आधिपत्यादिकम्, तथा 'चउदसण्हं संवाहसहस्साणं' चतुर्दशानां सम्वाहसहस्राणाम् चतुर्दशसहस्रसंख्यकसम्बाहानाम् दुर्गमस्थानानाम् आधिपत्यादिकम्, तथा 'छप्पण्णाए अंतरोदगाणं' पद पश्चाशतोऽन्तरोदकानाम् षट पश्चाशत्संख्यकानाम् अन्तरोदकानां जलान्तर्वतिसन्निवेशविशेषाणाम् आधिपत्यादिकम, तथा एगणपण्णाए कुरज्जाणं' एकोनपश्चाशतः कुराज्यानां भिल्लादिराज्यानाम् आधिपत्या. दिकम्, तथा विणीयाए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स विनीतायाः राजधान्या:क्षुद्रहिमवद्गिरिसागरमर्यादाकस्य उत्तरस्यां दिशि क्षुद्रहिसवद्विरिः शेष पूर्वादिदिशात्रये त्रयः सागराः तेः कृता मर्यादा अवधिर्यस्य यत्र वा तत्त. थामूतं तस्य केवलकल्पस्य सम्पूर्णस्य भारतवर्षस्य च आधिपत्यादिकम्, तथा 'अण्णेसि च बहणं राईसरतलवर जाव सत्थवाहप्पभिईणं' अन्येषां च बहूनां राजेश्वरतलवर याक त्सार्थवाहप्रभृतीनाम् अत्र यावत्पदात् माडम्बिककौटुम्बिकमन्त्रिमहामन्त्रि गणक दौवारिकामात्यचेटपोठमर्दनगरनिगमश्रेष्ठिसेनापतिसार्थवाहतसन्धिपालपदानि ग्राह्याणि एतेषां व्याख्यानम् अस्मिन्नेव वक्षस्कारे सप्तविंशतितमे सूत्रे द्रष्टव्यम्' 'आहेवच्चं खेटसहस्साणं, चउदसण्हं संवाहसहस्साणं, छप्पण्णाए अंतरोदगाणं, एगणपण्णाए कुरउजाणं विणीयाए रायहाणीए चुल्लहिमवंतगिरि सागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स) २० हजार आकरों का, १६ हजार खेटों का, १४ हजार संवाहो का ५६ अंतरोदेको, का, ४९ कुराज्यों का विनीता राजधानी का तथा उत्तरदिशा में क्षुदहिमवगिरि एवं पूर्वादिदिशात्रय में समुद्रमर्यादावाले सम्पूर्ण भरतक्षेत्र का (भण्णेसिं बहूर्ण राईसरसेलकर जाव सत्थवाहप्पभिईणं आहेवच्चं पौरेवचं भट्टित्तं सामित्तं महत्तरगत्तं आणाईसरसेणाचउदसण्ह संवाहसहस्साणं, छप्पण्णाए अंतरोदगाणं, एगूणपणाए, कूरज्जाण विणीयाए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागरस केवलकप्पस्स भरहस्स बासस्स) २० સહસ્ત્ર આકરે, ૬ હજાર ખેટકે, ૧૪ હજાર સંવાહો, પ૬ અંતરે'દકે, ૪૯ કુરાજ્ય, વિનીતા રાજધાની તેમજ ઉત્તર દિશામાં ક્ષુદ્ર હિમવદૂ ગિરિ અને પૂર્વાદિ દિશાત્રયમાં સમુદ્ર भर्यापागु पूरा भरत क्षेत्र (अण्णेसिं च बहूणं राईसरतल वर जाव सत्थवाहपभिईणं (१) जलान्तर्वर्ती सन्निवेशों का नाम है । (२) भिल्लादिकों के राज्य का नाम कुराज्य है। (३) इन सबका स्वरूप एवं ग्राम, आकर, जनपद, द्रोणमुख, संवाहन आदि का स्वरूपपीछे स्पष्ट किया जा चुका है । (૧) જલા તવતી સન્નિવેશનું નામ છે. (૨) ભિલાદિકના રાજ્યનું નામ કુરાજ્ય છે. (3) मे सपनु २१३५ तेभश्राम, २०७२, ४५६, द्रो मुम, सपा वगेरेनु સ્વરૂપ પહેલાં સ્પષ્ટ કરવામાં આવેલ છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy