SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९४१ विशेषस्तमाह ‘णवरं पम्हलसुकुमालाए जाव मउडं पिणद्धेति' नवरं अयं विशेषः पक्ष्मलसुकुमारया पक्ष्मलया पक्ष्मवत्या सुकुमारया अतिकोमलया च अस्य च पदस्य यावत्पदगृहीते गन्धकापायिक्या लघुशाटिकया गात्राणि रूक्षयन्ति इत्यग्रे सम्बन्धः यावत् पिनहयन्ति अस्य च पदस्य यावत्पदगृहीतं विचित्ररत्नोपेतं मुकुटमित्यत्राग्रे सम्बन्धः अत्र यावत्पदात्गंधकासाइ एहिं गायाइं लूहेति सरसगोसीसचंदणेणं गायाइं अणुलिपंति अणुलिंपित्ता नासाणीसास वायवोज्झं वष्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्म आगासफलिहसरिसप्पभ अहयं दिव्वं देवदूसजुयलं णिसावेति णिअंसावित्ता हारं पिणदेंति पिणद्धित्ता एवं अद्धहारं एगावलि मुत्तावलिं रयणावलिं पालंब अंगयाइं तुडियाई कडयाई दसमुद्धिगणतंग कडिसुत्तगं वेअच्छगसुत्तगं मुरविं कंठमुरविं कुडलाई चूडामणि चित्तरयणुक्कंडत्तिगन्धकापापिक्या सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं गात्राणि भरतदेहावयवान् रूक्षयन्ति ते देवाः प्रोन्छन्तीत्यर्थः रूक्षयित्वा सरलेन गोशोषचन्दनेन गात्राणि अनलिम्पआदि किया (णवरं पम्हलसुकुमालाए जाव मउड पिणटुंति) परन्तु देवों ने इतना विशेषकार्य और किया कि भरत नरेश के शरीर का उन्होंने प्रोञ्छन अतिसुकुमार-पक्ष्मल-रुओंवाली तौलिया, से किया और उनके मस्तकपर मुकुट रखा यहां यावत्पदसे गृहीत पाठका इस प्रकार से सम्बन्ध है-"गंधकाषायिक्या लघुशाटिकया गात्राणि सूक्षयन्ति' इसके बाद "गंधका साइएहिं गायाई लूहेंति, सरसगोसीसचंदणेण गायाई अणुलिपति अणुलिंपित्ता नासाणीसासवायवोऽझं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं, कणगखइयअंतकम्म आगासफलिहसरिसप्पभं अहय दिव्वं देवदूसजुयलं णिसावेति णि अंसावित्ता हारं पिणद्वेति पिणद्धित्ता एवं अद्भहारं एगावलिमुत्ता वलि रयणावलिं पालंबं अंगयाइं तुडियाई कडयाई दसमुद्धियाणतगं कडिसुत्तगं वेअच्छगसुत्तगं मुरवि कंठमुरविं कुण्डलाइं, चूडामणिं, चित्तरयणुक्कंडंत्ति" यह पाठ है. इसका तात्पर्य ऐसा है कि जब उन देवों ने सुगंधित सुकुमार तौलिया-से भरत महाराजा के शरीर को पोंछ दिया प्रभारे ४ १६ न२ हेवाये ५ मलि योरे विधि सम्पन्न ४२१. (णवर पम्हल सुकु मालाए जाव मउडं पिणटुंति) ५ देवासे मार विशेष ३५मां पधारे यु लत नरेश ના શરીરનું તેમણે પ્રોસ્કન-અતિ સુકુમાર-પક્સલ રુંવાવાળા અંગેછા થી-કર્યું. અને भस्तनी 3५२ भुट भूया. मी यावत् ५४थी सहीत ५।४ 24। प्रभारी छ-गंधकामायिक्या लघु शाटिकया, गात्राणि रूक्षयन्ति" त्या२मा “गंधकासाइपहि गायाई लूहति, सरस गोलीसचंदणेणं गायाई अणुपंलिपंति, अणुलिपित्ता नासाणीसासवायवोज्ज्ञ चक्खुहर वण्णफरिसजुत हयलालापेलवाइरेगं धवलं, कणगखइय अंतकम्म आगासफलिह । अयं दिव्वं देवदूसजुयलं णिसावे ति णिअंसावित्ता हारं पिणद्धति, पिणद्धिता एवं अद्धहारं गावलि मुतावलिं, रयणावलिं पालब अंगयाई तुडियाई कडयाई दसमुद्धियागतग कडिसुत्तम वेअच्छग - सुत्तगं मुरवि कंठ मुरवि कुडलाई, चूडामणि चित्तरयणुक्कडति' मेनु तात्पर्य या प्रमाणे छत हेवाणे सुगधित, सुभा२ माछ। થી ભરત રાજાના શરીર ને લૂછયું ત્યાર બાદ તેમણે તેમના શરીર ઉપર ગશીર્ષ ચંદન નું જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy