SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ ९४२ जम्बूद्वीपप्रज्ञप्तिसूत्रे न्ति अनुलिप्य देवदूष्ययुगलं देववस्त्रयुग्मं निवासयन्ति परिधापयन्ति इति योगः कीदृशं तदित्याह 'नासाणी सासवायवोज्झं' नासिकानिःश्वासवातवाहचम् नासिकानिःश्वासवातेन वाह्यं दुरापनेयं श्लक्ष्णतरमित्यर्थः अयम्भावः महावातस्य का कथा नासिका वातोऽपि स्वसूक्ष्म बलेन तद् वस्त्रयुगलम् अन्यत्र प्रापयति, तथा चक्षुर्हरम् - नयनसुखकरम् रूपातिशयत्वात् तथा वर्णस्पर्शयुक्तम् अतिशायिना वर्णेन स्पर्शेन च युक्तम् पुनः कीदृशं तत् ' हयलालापेलवाइरेगं' हयलालापेलवातिरेकम् - हयलाला - अश्वमुखजलं तस्मादपि पेलवं कोमलम् अतिरेकम् अतिरेकेण अतिशयेन अतिविशिष्टमृदुत्वलघुत्वगुणोपेत मितिभावः, तथा धवलं निर्मलं कनकखचितान्तकर्म - कनकेन सुवर्णेन खचितानि विच्छुरितानि अन्तकर्माणि अञ्चलयो र्वा न लक्षणानि यस्य तत्तथाभूतम् तथा आकाशस्फटिकसदृशप्रभम् आकाशस्फटिको नाम अतिस्वच्छस्फटिकविशेषस्तत्सदृशो प्रभा दीप्ति र्यस्य तत्तथाभूतम् अहतं छिद्ररहितं नवीनमित्यर्थः दिव्यं दिव्यकान्तिमत् इत्थमुक्तविशेषणविशिष्टम् देवदूoययुगल निवासयन्ति परिधापयन्ति निवास्य 'हारं पिणद्वेति' हारं पिनह्यन्ति ते देवा: चक्रवर्तिनो भरतस्य कण्ठप्रदेशे हारम् अष्टादशसरिकं बध्नन्ति 'पिणद्धेत्ता' हारं तब उसके बाद उन्होंने फिर उनके शरीरपर गोशीर्षचन्दन का लेप किया लेपकरके फिर उन्होने देवदूष्य युगल पहिराया. यह देवदूष्य - युगल इतना अधिक वजन में कम था कि वह नाक की वायु से भी हलने लग जाता इस तरह से यहां देवदूष्य युगल का पतलापन प्रकट किया हैं. at अधिक पतला होता है वही वजन में कम होता है तथा यह देवदूष्य युगल रूपातिशय वाला होनेसे नयनोंको सुख उपजाने वाला था वर्णस्पर्श से अतिशायी वर्ण से और अतिशायी स्पर्श से युक्त था हय अश्व के मुखकी लाला जैसी कोमल होती है ऐसा ही कोमल यह था आगन्तुक मल से विहीन होने के कारण यह निर्मल था. इसकी जो किनार थी वह सुवर्ण- से खचित थी आकाशस्फटिक अतिस्वच्छस्फटिक विशेष की तरह इसको दीप्ति थी, यह अहत छिद्ररहित था. अर्थात् नवोन था और दिव्य था - दिव्यकान्ति से सुशोभित था. इस तरह के इन विशेषणों से युक्त देवदूष्य युगल को पहिराकर फिर उन्हें ने उनके गले में हार पहिराया લેપન કર્યું. લેપન કરીને પછી તેમણે દેવદૃષ્ય યુગલ ધારણ કરાવ્યું. એ દેવદૃષ્ય યુગલ વજનમા એટલુ હલ્કુ હતુ કે તે નાકના શ્વાસોચ્છવાસથી પણ હાલતુ હતુ. પ્રમાણે અહીં દેવદૃષ્ય યુગલનું ઝીણા પણું પ્રકટ કરવામાં આવેલ છે. જે વધારે ઝીણુ હાય છે તેજ વજનમાં આછું હાય છે. તેમજ એ દેવદૃષ્ય જુગલ રૂપાતિશયવાળુ હોવાથી નયના ને સુખ આપનારુ હતું. વ પથી-અતિશયી વણ થી અને અતિશાયી સ્પશ થી-એ યુક્ત હતું. હય અશ્વનાસુખની લાળ જેવી કામલ હોય છે, એવુ જ કામલ એ હતું. આગન્તુક મળથી વિહીન હાવા બદલ એનિમલ હતું એની જે એ રહતી તે સુવણુ ખચિત હતી. આકાશ સ્ફટિક અતિ સ્વચ્છ સ્ફટિક-વિશેષની જેમ એની દીપ્તિ હતી. એ અહત છિદ્ર રહિત હતું. એટલે કે નવીન હતું. અને દિવ્ય હતું. દિવ્ય કાંતિથી સુશેભિત હતુ. આ પ્રમાણેના એવિશેષણાથી યુક્ત દેખ્ય યુગલ ને ધારણુ કરાવીને પછી તેમણે તેમના ગળામાં હાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy