SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ ९४० जम्बूद्वीपप्रज्ञप्तिसूत्रे सपशतानि सूपकारशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावत्सार्थवाहप्रभृतयः एवमेव उक्तप्रकारेण राजान इव अभिषिञ्चन्ति'सेणावहरयणे जाव पुरोहियरयणे' अत्रे यावत्पदात् 'गाहावइरयणे वड्ढइरयणे' इति ग्राह्यम् तथाच सेनापतिरत्नं पुरोहितरत्नं गाथापतिरत्नं वर्द्धकिरत्नं पुरोहितरत्नं चेति बोध्यम् द्वितीय यावत्पदात राजेश्वरतलवरमाडम्बिक कौटुम्बिकमन्त्रि महामन्त्रि गणकदौवारिकोमात्यचेटपीठमदनगरनिगमश्रेष्ठिसेनापतयो ग्राहयाःयावत्सार्थवाहप्रभृतयः अत्र प्रभृतिपदात सार्थवाहदतसन्धिपालाः, अस्मिन्नेव वक्षस्कारे सप्तविशतितमे सूत्रे एतेषां व्याख्यानं द्रष्टव्यम् 'तेहिं वरकमलपइदाणेहिं तहेव' तैः पूर्वोक्तैः वरकमलपतिष्ठान:-वरकमले प्रतिष्ठानं स्थितिर्येषां ते तथाभूतास्तैः तथैव पूर्वोक्तप्रकारेणैव कलशविशेषणादिकं विज्ञेयम्'जाव अभिथुणंति य' यावद् अभिष्टुवन्ति च यावत्पदात् अभिनन्दन्ति इति ग्राहयम्' 'सोलसदेवसहस्सा एवंचेव' ततः सर्वतः पश्चात् षोडशदेवसहस्राणि षोडशसहस्रसंख्यकदेवाः एवमेव उक्तमकारेणैव अभि. विश्चन्ति अभिनन्दन्ति अभिष्टुवन्ति च आभियोग्यसुराणाम् अन्तिमोऽभिषेकस्तु तद्भरतस्य मनुष्येन्द्रत्वेन मनुष्याधिकाराद् मनुष्यकृताभिषेकानन्तरभावित्वेन बोध्यः यहा देवानां चिन्तितमात्र तदात्वसिद्धिकारकत्वेन अन्ते तथाविधोत्कृष्टाभिषेकविधानार्थम् अत्र यो कारकों ने १८ श्रेणिप्रश्रेणिजनों ने तथा अन्य और भी अनेक सार्थवाह आदिजनो ने इसी प्रकार से अभिषेक किया "सेणावइरयणे जाव पुरोहियरयणे" आगत यावत्पद से “गाहावइरयणे वड्ढइरयणे" इन दो रत्नों का ग्रहण हुआ है. तथा द्वितीय यावत्पद से राजेश्वर तलवर माडम्बिक कौटुम्बिकमन्त्री, महामन्त्री, गणक, दौवारिक अमात्य, चेट पीठमर्द, नगर निगम श्रेष्टी, सेनापति तथा सार्थवाहके प्रभृतिपद से दूत और सन्धिपाल इनका ग्रहण हुआ है. इनका व्याख्या न इसी वक्षस्कार के प्रकरण में २७ वे सूत्र में किया जाचुका है. (तेहिं वरकमलपइटाणेहिं) सेना पति से लेकर दूत और सन्धिपाल तक के इन समस्त जनोंने श्रेष्टकमल पर स्थापित किये गये कलशों द्वारा ही भरत नरेश का अभिषेक किया और पूर्वोक्तरूप से ही उनका अभिनन्दन और संस्तवन किया (सोलसदेवसहस्सा एवंचेव) इसी प्रकार से १६ हजार देवों ने भी अभिषेक હિતરવનથી માંડીને ૩૬. રસવતી કારકોએ, ૧૮ શ્રેણિ પ્રશ્રેણી જનેએ તેમજ અન્ય પણ भने साया मानना २ प्रमाणे मभिषे ध्या. "सेणावारयणे जाव पुरोहियरयणे" आपाय मा मास यावत् ५४ थी "गाहावइ रयणे वडढइरयणे" मे मे २त्नोनुं ગ્રહણ થયેલું છે. તેમજ દ્વિતીય યાવત્ પદથી “રાજેશ્વર, તલવર, માડંબિક, કૌટુંબિક મંત્રી મહામંત્રી, ગણક, દૌવારિક, અમાત્ય, ચેટ, પીઠમર્દ, નગર નિગમ શ્રેષ્ઠિ, સેનાપતિ તેમજ સાથે વાત સાથેના પ્રકૃતિ પદથી દૂત અને સંધિપાલ એ સર્વપદ ગ્રહણ થયા છે એ સર્વનું व्याज्यान मारा क्षारना २४मा २७भां सूत्रमा ४२वामा मावस छे. (ते िवरकमल વહિં ) સેનાપતિથી માંડીને દૂત અને સંધિ પાલ સુધીના એ સર્વ જનેએ શ્રેષ્ઠ કમલે પર પ્રસ્થાપિત કરવામાં આવેલા કળશ વડે ભરત નરેશ ને અભિષેક કર્યો અને પૂર્વોક્ત ३५ तमनु मलिनन भने सस्तन प्रयु". (सोलस देवसहस्सा एवं चेव) मा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy