SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० ३१ भरतराज्ञः राज्याभिषेक विषय कनिरूपणम् ९३७ पयोगि श्रवणादि त्रयोदश नक्षत्राणामन्यतरत् उक्तञ्च" अभिषिको महीपालः श्रुति ज्येष्ठो लघुघुवैः । मृगानुराधा पौष्णैश्च चिरं शान्ति वसुन्धराम्। १ । इति मुहूर्त्तः अभिषेकोक्तनक्षत्र समानदैवत इति तस्मिन् उत्तर प्रौष्ठपदाविजये - उत्तर प्रोष्ठपदा उत्तरभाद्रपदा नक्षत्रं तस्य विजयो नाम मुहूर्त्तः अभिजिदाह्वयः क्षण तस्मिन् अयं भावः - मुहूर्त्तापरपर्यायः पञ्चदशक्षणात्मके दिवसेऽष्टमक्षणः, तल्लक्षण चेदं ज्योतिः शास्त्रे प्रसिद्धम् द्वौयामौ घटिका न्यूनौ द्वौ यामौ घटिकाऽधिकौ । विजयोनाम योगोऽयं सर्वकार्य प्रसाधकः ॥ १ ॥ त तस्तैः पूर्वोक्तैः स्वाभाविकै रुत्तरवैक्रियैश्च वरकमलप्रतिष्ठानैः वरकमले प्रतिष्ठानं स्थिति येषां ते तथा भूतास्तैः अष्ट सहस्रघटैरितिगम्यं पुनः कीदृशैः सुरभि वरवारिप्रतिपूर्णैः श्रेष्ठ सुगन्धिजलव्याप्तैः यावद महता महता गरीयसा राज्याभिषेकेण अभिषिञ्चन्ति अत्र हैं उनमें से कोई एक नक्षत्र का होना ही शुभ नक्षत्र कहा गया है. उक्तंच - अभिषिक्तो महीपालः श्रुति ज्येष्ठालधुधुवैः । मृगानुराधा पौष्णैश्च चिरं शास्ति वसुन्धराम् ॥१॥ अभिषेक के समय उक्त नक्षत्रों का समान देवता वाले होना - यह मुहूर्त कहा गया है. उत्तर प्रोष्ठपदा विजय का तात्पर्य है उत्तरभाद्रपदा नक्षत्र का विजय - अभिजितनामका क्षण में यह अभिषेक किया गया तात्पर्य यह है दिन पञ्चदशक्षणात्मक दिवस होता है इसमें अष्टम क्षणरूप मुहूर्त होता है. उसका लक्षण ज्योतिशशास्त्र - में ऐसा कहा गया है द्वौ यमौ घटिकान्यूनौ द्वौ यामौ घटिकाधिको विजयोनाम योगोऽयं सर्वकार्य प्रसावकः। १ । भरत महाराजा का जो राज्याभिषेक किया गया वह सुरभिजल से परिपूर्ण हुए स्वाभाविक कलशों द्वारा तथा उत्तरविक्रिया से देवों ने जिन्हें विकुर्वित किया है. ऐसे ऐसे कलशों द्वारा किया गया । ये कलश श्रेष्ठ कमलों के ऊपर स्थापित किये हुए थे तथा संख्या में १००८, थे. यह अभिषेक साधारण रूप से करने में नहीं आया किन्तु बड़े भारी ठाठ बाट से ही करने વગેરેથી ભિન્ન—રહિત-હાય છે. રાજ્યમાં અભિષેક ચેાગ્યજે શ્રવણ આદિ ઉત્તર નક્ષત્રો છે, તેમનામાંથી કાઈ એક નક્ષત્ર હાય તે જ શુમ કહેવાયછે. ઉક્ત ચ– अभिषिक्तो महीपालः श्रुतिज्येष्ठा लघुधुवैः । मृगानुराधा पौष्णैश्च चिरशास्ति वसुन्धराम् ॥ १०॥ અભિષેક વખતે ઉક્ત નન્નેના સમાન દેવતાવાળા થવુ એ મુહૂત કહેવામાં આવે છે. ઉત્તર પ્રૌણપના વિજયનું તાત્પ છે, ઉત્તરભાદ્રપદા નક્ષત્રને વિજય-અભિજીત નામકક્ષણ તે ક્ષણમાં અભિષેક કરવામાં આવ્યેા. તાત્પર્ય આ પ્રમાણે છે કે દિવસ-પંચદશ ક્ષણાત્મક દિવસ હોય છે. એમાં અષ્ટમ ક્ષણ રૂપ મુદ્ભૂત હોય છે. એનું લક્ષણ યાતિષ શાસ્ત્રમાં આ પ્રમાણે કહેવામાં આવેલ છે या घटिका न्यूनौ द्वौ यामौ घटिकाधिको विजयोनाम योगोऽयं सर्वकार्य प्रसाधकः ॥१०॥ ભરતને જે રાજ્યાભિષેક કરવામાં આવ્યે તે સુરભિ જલથી પરિપૂર્ણ થયેલા સ્વાભાવિક કળશે। વડે તેમજ ઉત્તરવિક્રિયાથી જેમને દેવા એ વિવિંત કર્યાં છે. એવા કળશે।વડે કરવામાં આવ્યા. એ કળશે શ્રેષ્ઠ કમળેની ઉપર સ્થાપિત કરવામાં આવ્યા હતા. સખ્યા માં એ કળશેા ૧૦૦૮ હતા. એ અભિષેક સાધારણ રૂપમાં આયેજિત થયા નહિ પણ ભારે ઠાઠ ११८ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy