SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ ९३८ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे यावत्पदात् 'चंदणकयवच्चएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलपरिग्गहिएहिं असहस्सेणं सोवण्णियकलसाणं जाव अट्ठसहस्सेणं भोमेज्जाणं' इत्यादि पाठो ग्राह्यः अयं च विस्तररूपेण उत्तरत्र जिनजन्माभिषेकप्रकरणे पञ्चमवक्षस्कारे एकविंशत्युत्तरशते सूत्रे १२१ निजदत्ताङ्करीत्या पञ्चमवक्षस्कारे दशमसूत्रे १० द्रष्टव्यः। तत्रैव अस्य साक्षा दर्शितत्वात् सर्वेषां प्रत्येकं व्याख्यानमपि तत्रैव द्रष्टव्यम्। तथा च पुनः कीदृशैः चन्दनकृतव्यत्ययैः चन्दनकृतव्यतिक्रमैः चंदनचर्चितदेहैः पुनः आविद्धकण्ठेगुणैः गुणैराविद्धकण्ठेरित्यर्थः पद्मोत्पलपिधानः कमलोत्पलाच्छादनैः करतलपरिगृहीतैः हस्ततलपरिधृतैःएवमुक्ताकारेण विशेषणविशिष्टैः अष्टसहस्रेण सौवणिककलशानाम् यावअष्टसह स्रेण भोमेयानां च अष्टसहस्रसंख्यक सौवणिककलशैः अष्टसहस्रसंख्यकभौमेयकलशैश्च सर्वोदकः सर्वमृत्सवौं षधि प्रभृति वस्तुभि महता महता राज्याभिषेकेण अभिषिञ्चतीत्यर्थः अभिसे भी जहा विजयस्स' अभिषेको यथा विजयस्य जम्बूद्वीपविजयदाराधिपदेवस्य जीवाभिगमोपाङ्गे प्रोक्तस्तथाऽ. त्रापि बोद्धव्यः 'अभिसिंचित्ता' अभिषिच्य 'पत्तेयं पत्तेयं जाव अंजलिं कट्टु ताहि इद्वाहिजहा पविसंतस्स भणिया जाव विहराहि तिकटु जय जय सदं पउंजंति'प्रत्येकं प्रत्येकंप्रातिनृपं में आया-इसी बात को प्रकटकरने के लिये "महया २ रायाभिसेएणं" ये पद यहां प्रयुक्तहुए हैं यहां प्रयुक्त हुए यावत्पद से "चंदणकयचच्चेहिं, आविद्धकंठे गुणेहिं, पउमुप्पलपिहाणेहि, करयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवष्णियकलसाणं, जाव अद्वसहस्सेणं भोमेज्जाणं" इत्यादि पाठ गृहीत हुआ है यदि इसपाठ को देखना हो तो यह विस्ताररूप से आगे जिनजन्माभिषेक के प्रकरण में पंचमवक्षस्कार में १२१ वे सूत्रमें और मेरे द्वारा प्रदत्त अङ्करीति के अनुसार १० वें सूत्र में आनेवाला है वहीं से इसे देखलेना चाहिये । (अभिसेओ जहा विजयस्स) इस तरह महाराजा भरत का अभिषेक इस प्रकार से हुआ कि जैसा अभिषेक जम्बूद्वीप के द्वारके अधिपति विजय देवका हुआ कहा गया है यह अभिषेक जीवाभिगम उपाङ्ग में वर्णित हुआ है (अभिसिंचित्ता पत्तेयं पत्तेय जाव अंजलि कटु ताहिं इट्टाहिं जहा पविसंतस्स भणिया जाव विहराहि त्तिकटु जय २ सई पउंजति) भरत महाराजा का भाउथी सम्पन्न थय। हता. माशयन प्रगट ४२वा माटे 'महया २ रायाभिसेएणं" से यह मो प्रयुत च्येत छे. मी प्रयुत प्य यावत् ५४थी "चंदणकयचच्चेहिं आविद्धकंठेगुणेहिं, पउमुप्प लपिहाणेहिं, घरकमलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णियकलसाणं, जाव अटूठसहस्सेण भोमेज्जाण” या ५४ संगडीत यो छेने પાઠ અંગે જાણકારી મેળવવી હોય તે આગળ જિનજન્માભિષેક પ્રકરણમાં, પંચમવક્ષસ્કા. રમાં, ૧૨૧ માં સૂત્રમાં અને મારા વડે પ્રદત્ત અશ્કરીતિ મુજબ ૧૦ માં સૂત્રમાં આપવામાં આવેલ છે તેથી તે સંબંધ માં ત્યાંથી સમજી લેવું જાઈ છે. ત્યાં એ અંગે સવિસ્તર વર્ણન કરવા भां भाव छ. (अभिसेओ जहा विजयस्स) राज मरतन अभिषे४ मा प्रमाणे सम्पन्न થયે કે જે રીતે જ બુદ્વીપના દ્વારના અધિપતિ વિજય દેવને થયે, એ અભિષેકનું વર્ણન यानिशम Sinमा ४२वामा भाव छ. (अभिसिंचित्ता पत्तये पत्तेयं जाव अंजलिं कटु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy