SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ ९३६ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे यत्रैव श्री भरतो राजा तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य तं महत्थं महग्धं महरिहं महारायाभिसेयं उपद्वति' ते देवाः तत् पूर्वोक्तं महाथ महार्घ महार्ह महाराज्याभिषेक महाराज्याभिषेकोपयोगिक्षीरोदकाद्युपस्करणमित्यर्थः उपस्थापयन्ति उपढौंकयन्ति राज्ञः समीपे आनयन्तीत्यर्थः वैक्रियशत्तया निष्पादितानि सर्वाणि रत्नगजाश्वादीनि बहुमूल्यानि वस्तूनि आनीय समर्पयन्तीति अथ पूर्वकृत्यं पूर्वमुत्त्वा उत्तरकृत्यमाह-'तएणं' इत्यादि'तएणं तं भरहं रायाण बत्तीसं रायसहस्सा सोभणंसि तिहि करणदिवसणखत्तमुहत्तंसि उत्तरपोवया विजयंसि तेहिं साभाविएहिय उत्तरवे उविएहि य वरकमल पइटाणेहि सुरभिवरवारिपडिपुण्णेहिं जाव महया महया रायाभिसेएणं अभिसिंचंति' ततः खलु तं भरतं राजानंद्वात्रिंशद्राजसहस्त्राणि शोभने निर्दोषगुणयुक्ते तिथिकरणदिवसनक्षत्रमुहूर्ते अत्र समाहारद्वन्द्वः ततः सप्तम्येकवचनम् तत्र तिथिः रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना जयादितिथिः । करणं विशिष्ट दिवसः दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसः नक्षत्र राज्याभिषेकोमंडप और उसमें भी जहां चक्रवर्ति श्री भरत महाराजा थे वहां पर वे आये(उवागच्छित्ता तं महत्थं महग्धं महरिहं महारायाभिसेयं उववेति) वहां आकर के उन्हों ने उस महार्थ महार्य एवं महार्ह महाराजाभिषेक को समस्त सामग्री को राजाके समक्ष उपस्थित कर दिया अर्थात् वैकियशक्ति द्वारा निष्पादित-समस्त रत्न गन, अश्व आदिरूप बहुमूल्य वस्तुओं को लाकर समर्पित करदिया (तए णं तं भरहं रायाणं वत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तमुत्तसि उत्तरपोट्टक्या विजयंसि तेहिं सामाविए हिय उत्तरवेउविएहिय वर कमल पइदाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया २ रायाभिसेएणं अभिसिंचंति) इस के बाद श्रोभरत महाराजा का उन ३२ हजार राजाओं ने निदोषगुणयुक्त तिथि करण दिवस-नक्षत्र समन्वित मुहूर्त में अभिषेक किया रिक्ता आदि दुष्ट तिथियों से भिन्न जो जयादितिथियां होती हैं वे शुभतिथियां मानी जाती हैं करण नाम विशिष्ट दिवस का है. यह दिवस दुर्दिन, ग्रहण, उत्पात आदि से भिन्न-रहित-होता हैं. राज्य में अभिषेक-के योग्य जो श्रवण आदि वर नक्षत्र તે વિનીતા રાજધાનીની ત્રણ પ્રદક્ષિણા કરી. ત્યાર બાદ જ્યાં અભિષેક મંડપ અને તેમાં ५ नयां भरत राहता त्या माव्या. (उवागच्छित्ता तं महत्थं महग्धं महरिहं महाराया भिसेयं उवट्ठति) त्यो मापीन भणे ते महाथ, महा मन मडाई महान्यालिनी સમસ્ત સામગ્રીને રાજાની સામે મૂકી દીધી. અર્થાત વૈક્રિય શક્તિ વડે નિષ્પાદિત સમસ્ત २त्न, 100 मध, माहि ३५ पहुभूख्य वस्तुमाने साचीन सममित श. (तएणं तं भरई रायाणं बत्तीसं रायसहस्सा सोभणसि तिहिकरणदिवसणक्खत्तमुहुत्त सि उत्तरपोढवया विजयंसि तेहिं साभाविएहिय उत्तरवेउविरहिय वरकमलपइट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहि जाव महया २ रायाभिसेएणं अभिसिंबंति) त्या२मा लत नन३२ इन्नर રાજાઓએ નિર્દોષ ગુણ યુક્ત તિથિ, કરણ દિવસ નક્ષત્ર-સમન્વિત મુહૂત માં અભિષેક કર્યો. રિક્તા વગેરે દુષ્ટ તિથિઓથી ભિન્ન જે જય આદિ તિથિઓ હોય છે તેને શુભતિથિએ માનવામાં આવે છે. કરણ નામ વિશિષ્ટ દિવસનું છે. એ દિવસ દુદિન, ગ્રહણ, ઉત્પાત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy