SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९३५ आत्मप्रदेशान् बहिः दूरतो विक्षिपन्ति ‘एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगओ मिलायंति' एवम् इत्थं प्रकारमभिषेकसूत्रम् यथा विजयस्य-जम्बूद्वीपविजयद्वारा धिपदेवस्य तृतीयोपाङ्गे प्रोक्तम् 'तहा इत्थंपि' तथाऽत्रापि विज्ञयम् यावत् पण्डकवने एकतः एकत्र मिलन्ति अत्र च यावत्पदात् सर्वापि अभिषेक सामग्री वक्तव्या साचोत्तरत्र जिनजन्माधिकारे पञ्चमवक्षस्कारे पत्राकाररीत्या विंशत्युत्तरशते सूत्र निजदत्ताङ्करीत्या पञ्चमवक्षस्कारे अष्टमसूत्रे वक्ष्यते तत्र तत्सूत्रस्य साक्षादर्शितत्वात् तत एव सर्व द्रष्टव्यम् । 'एगो मिलाइत्ता' एकतः- एकत्र मिलित्वा 'जेणेव दाहिणभरहे बासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति' यत्रैव दक्षिणार्द्धभारतवर्ष यत्रैव विनीता राजधानी तत्रैव ते देवाः उपागच्छन्ति 'उवागच्छि ता' उपागत्य 'विणीयं रायहाणि अणुप्पयाहिणी करेमाणा अणुप्पयाहिणी करेमाणा जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति' विनीतां राजधानीम् अनुप्रदक्षिणी कुर्वन्तः अनुप्रदक्षिणो कुर्वन्तः यत्रैव अभिषेकमण्डपो अपने आत्मप्रदेशो को बाहर निकाला (एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे-एगओ मिलायंति) इस तरह जम्बूद्वीप के विजयद्वारके अधिपति देव-विजय के प्रकरण में तृतीय उपाङ्ग में अभिषेक-सूत्र कहा गया है उसी प्रकार से यहां पर भी वही अभिषेक-सूत्र, यावत् वे सबके सब पण्डक वन में एकत्रित होजाते हैं यहां तक का कहलेना चाहिये । यहां यावत् पद से समस्त अभिषेक समाग्रीगृहीत हुई है. वह आगे जिनजन्माविकार में पंचम वक्षस्कार में पत्राकाररीत्या १२० सूत्रमें और मेरे द्वारा दत्त अङ्करीति से पंञ्चमवक्षस्कार में आठवे सूत्रमें कहो जावेगी अतः वहीं से यह सब जानने में आजावेगी. (एगओ मिलित्ता) पंडक वन में एकत्रित होकर (जेणेव दाहिणद्धभरहे वासे जेणेव विणोया रायहाणी तेणेव उवागच्छंति)वे सब के सब देव जहां दक्षिणार्द्ध भरतक्षेत्र था. और इसमें भी जहां विनीता राजधानी थी वहां पर आये (उवागच्छित्ता विणीयं रायहाणी-अणुप्पयाहिणी करेमाणे २ जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति) वहां आकर के उन्होंने उस विनीता राजधानी को तीन प्रदक्षिणाएं की बाद में जहां अभिषेक पाताना मात्मप्रशाने शरीरथी पा२ ४ाया. (एवं जहा विजयस्स तहा इत्यपि जाव पंडगवणे एगओ मिलायंति) प्रमाणे पूदीपना वियद्वारा अधिपति ३५-पियन ४२६५ માં તૃતીય ઉપાંગમાં અભિષેક સૂત્ર કહેવામાં આવેલ છે તે પ્રમાણે જ અહીં પણ અભિષેક સૂત્ર યાવત્ તે સર્વ પંડકંવનમાં એકત્ર થઈ જાય છે. અહીં સુધી પાઠ ગ્રહણ કર જોઈએ. અહીં યાવત્ પદથી સમસ્ત અભિષેક સામગ્રી ગૃહીત થયેલી છે. તે આગળ જિન જન્માધિ કારમાં, પંચમવક્ષસ્કારમાં, પત્રાકાર રીત્યા ૧૨૦ મા સૂત્રમાં અને મારા વડે દત્ત અંક રીતિથી પંચમવક્ષસ્કારના આઠમાં સૂત્રમાં કહેવામાં આવશે. એથી જિજ્ઞા ઓ એ અંગે त्यांथी or opan प्रयत्न ४२. (एगओ मिलित्ता) ५४ पनमा से धन. (जेणेव दाहिणभरहे वासे जेणेव विणोया रायहाणी तेणेव उवागच्छंति) तमे। सो यां विनीत। पानी ती त्यां माया. (उवागच्छित्ता विणीयं रायहाणों अणुप्पयाहिणी करेमाणे २ जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छति) त्या भावान भरे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy