SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ ९३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'साविता' शब्दयित्वा आहूय एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिपामेव भो देवानुपिया ! मम महत्थं महग्धं महरिहं महारायाऽभिसेयं उबवे ' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः । मम 'महत्थं ' महार्थम् महान् अर्थः मणिकनकरत्नादिक उपयुज्यमानो व्याप्रियमाणो यस्मिन् स तथाभूतस्तम्, तथा महार्घम् महान् अर्धः यत्र स तथा भूतस्तम् तथा महार्हम् महत् उत्सवमर्हतीति महार्ह :- उत्सयोग्यवाद्यविशेषस्तम् एवंभूत महाराज्याभिषेकं उपस्थापयत सम्पादयत 'तर णं ते आभिया देवा भरणं रण्णा एवं वृत्ता समाणा हट्ठतुट्ठ चित्त जाव उत्तरपुत्थिमं दिसीभागं अवक्कमंति' ततो भरतस्य राज्ञ आज्ञप्त्यनन्तरं खल्वेते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो दृष्टतुष्ट चित्त यावद् उत्तरपोरस्त्यं दिग्भागम् ईशानकोणम् अपक्रामन्ति गच्छन्ति अत्र यावत्पदात्हष्टतुष्ट चित्तानन्दिताः प्रीतिमनसः परमसौमनस्यताः हर्षवश सिर्पद् हृदयाः करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तके अञ्जलिं कृत्वा एवं स्वामिनः ! यथैव यूयम् आदिशथ तथैव आज्ञया अनुसारेण वयं कुर्म इत्येवं रूपेण विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य इति ग्राह्यम् । 'अवक्कमित्ता' अपक्रम्य गत्वा 'वेउच्चियसमुग्धापूर्ण' ममोहति 'वैक्रियसमुद्घातेन वैक्रियकरणार्थक प्रयत्नविशेषेण समवन्ति आभियोग्यदेवों से ऐसा कहा - ( खिप्पामेव भो देवाणुविया मम महत्थे महग्घं महरियं महाराया भिसेयं उवदुवेह) हे देवानुप्रियो ! तुमलोग शीघ्र ही माणिकरत्नादिरूप पदार्थ जिसमें सम्मिलित हों, तथा जिसमें आई हुई वस्तुएं सब विशेष मूल्यवाली हों एवं जिसमें उत्सव के योग्य वाद्यविशेष हां ऐसे महाराजाभिषेक के योग्य सामग्री का प्रबन्ध करो (तएणं ते आभिओगिया देवा भरहेणं रण्णा एवं वृत्ता समाणा हद्रुतदुचित्तजाव उत्तरपुरथिमं दिसीभागं अवक्कमंति) इस प्रकार श्रीभरत महाराजा के द्वारा कहे गये वे अभियोगिक देव बहुत अधिक हर्षित एवं संतुष्ट चित्त हुए यावत्-वे ईशान कोने में चले गये यहां यावत्पद से "चित्तानन्दिताः प्रीतिमनसः " आदि पूर्वोक्त पाठगृहीत हुआ है और यह पाठ " पडिणित्ता " पद तक गृहीत हुआ है (अवक्कमित्ता- वे उब्वियमुग्धाएणं समोहणंति ) ईशान दिशा में जाकर उ -उन्होंने वैकियसमुद्धात द्वारा हेवे। ने था प्रभाशे उधुं- (खिप्यामेव भो देवाणुप्पिया ! मम महत्थे महग्धं महरियं महारायाभिसेय उववेह) हे हेवानुप्रियो ! तुभे बोई शीघ्र भागी रत्नाहि ३५ पदार्थो मां સમ્મિલિત હાય, તથા જેમાં આવેલ સર્વ વસ્તુએ મૂલ્યવાન્ હાય, તેમજ જેમાં ઉત્સવ ચેાગ્ય વાઘ વિશેષ હોય એવી મહારાજ્યાભિષેક માટે ચેાગ્ય સામગ્રીની વ્યવસ્થા કરો. (સર્વાં ते अभिओगिया देवा भरहेणं रण्णा एवं वृत्ता समाणा हट्ट तुटू चित्त जाव उत्तरपुररिथमं दिसीभागं अवक्कमंति) या प्रमाणे लरत महाराज वडे याज्ञथयेाते मालियोग है। ખૂબ અધિક હતિ તેમજ સ`તુષ્ટ ચિત્ત થયા યાવત્ તે ઈશાન ાણ તરફ જતા रह्यो मही मासा यावत् पहथी “वित्तानन्दिताः प्रीतिमनसः” यहि पूर्वोक्त पाउनो सगृह थयेोसो छे. मने थे या " पडिणित्ता" यह सुश्री गृहीत थयेलो छे. (अवक्कमित्ता वे विमुग्धारणं समोहणंति) ईशान आशुमां कहने तेभलो वैप्रिय समुद्दधात पडे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy