SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४०३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९३३ भरतेन राज्ञा एवमुक्ताः सन्तः हृष्टतुष्टवित्तानन्दिताः प्रीतिमनसः हर्षवशविसर्पद् हृदयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य क्षिप्रमेव हस्तिस्कन्धवरगताः यावद् घोषयन्ति घोषयित्वा एतामाज्ञप्तिकाम् प्रत्यर्पयन्ति । ततः खलु स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः सन् सिंहासनाद् अभ्युत्तिष्ठति अभ्युत्थाय स्त्रीरत्नेन यावत् नाटकसहौः सार्द्धम् संपरिवृतोऽभिषेकपीठात् पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति प्रत्यवरुद्ध अभिषेकमण्डपात् प्रतिनिष्कामति प्रतिनिष्कम्य यत्रैव आभिषेक्यं हस्तिरत्न तत्रैव उपागच्छति उपागत्य अञ्जन गरिकूटसन्निभं गजपतिं यावद् दुरूढः । ततः खलु तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि अभिषेकपीठात् औत्तराहेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति । ततः खलु तस्य भरतस्य राज्ञः सेनापतिरत्नं यावत् सार्थवाहप्रभृतयः अभिषेकपीठात् दाक्षिणात्येन त्रिलोपानप्रतिरूपकेण प्रत्यवरोहन्ति । ततः खलु तस्य भरतस्य राज्ञ आभिषेक्य हस्तिरत्नं दुरूढस्य सतः इमानि अष्टाष्टमङ्गलकानि पुरतो यावत् सम्प्रस्थितानि योऽपि च अतिगच्छतो गमः प्रथमः कुबेरावसानः स एव क्रमः इहापि स कारवर्जितो नेतव्यो यावत् कैलासशिखरिशृङ्गभूतमिति। ततः खलु स भरतो राजा मजनगृहम् अनुप्रविशति अनुप्रविश्य यावत् भोजनमण्डपे सुखासनवरगतः अष्टमभक्त पारयति पारयित्वा भोजनमण्डपात प्रतिनिष्कामति प्रतिनिष्क्रम्य उपरि प्रासावरगतः स्फुटद्भि मृदङ्गमस्तकै र्यावद् भुजानो विहरति । ततः खलु स भरतो राजा द्वादश सम्वत्सरिके निर्वते सति यत्रैव मज्जनगृहं तत्रैव उपागच्छति उपागत्य यावद् मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यावत् सिंहासनवरगतः पौरस्त्याभिमुखो निषोदति निषद्य षोडशदेवसहस्राणि सत्कारयति सम्मानयति सत्कार्य सम्मान्य प्रतिविसर्जयति प्रतिविसृज्य द्वात्रिंशद्राजवरसहस्राणि सत्कारयति सम्मानयति सत्कार्य सम्मान्य यावत् सेनापतिरत्नं सत्कारयति सम्मानयति सत्कार्य सम्मान्य यावत् पुरोहित ने सत्कारयति सम्मानयति सत्कार्य सम्मान्य त्रीणि षष्टाबि सूपकारशतानि अष्टादशश्रेणिप्रश्रेणीः सत्कारयति सम्मानयति सत्कार्य सम्मान्य अन्यांश्च बहून् राजेश्वर तलवर यावत् सार्थवाह प्रभृतीन् सत्कारयति सम्मानयति सत्कार्य सम्मान्य प्रतिविसर्जयति प्रतिविसज्य उपरि प्रासादवरगतो यावत् विहरति ।।सू० ३१ ।। 'टीका-'तएणं से' इत्यादि । 'तएणं से भरहे राया आभिओगे देवे सदावेइ' ततः खलु तदनन्तरं किल स भरतो राजा आभियोग्यान् आज्ञाकारिणो देवान् शब्दयति आह्वयति 'तएणं से भरहे राया आभियोगे देवे सदावेइ' इत्यादि टीकार्थ-(एणं से भरहे राया आभिओगे देवे सद्दावेइ) इसके बाद उस भरत महाराजा ने आभियोग्यदेवों को बुलाया ( सद्दावित्ता एवं क्यासी ) और बुलाकर उन आज्ञाकारी 'तपणं भरहे राया आभिओगे देवे सहावेइ' त्याह टी -(तएणं से भरहे राया आभिओगे देवे सहावेइ) त्यार माहसरत शनये सामियोगिवान मसाल्या. (सद्दावित्ता एवं वयासी) मने मोसावीनतेसारी मालियोगिक જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy