SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९३१ उस्सुक्कं उक्करं उक्किट्ठ अदिज्जं अमिज्ज अब्भडपवेसं अदंडकुदंडिमं जाव सपुरजणवयं दुवालससंवच्छरिअं पमोयं घोसेह ममेय माणत्तियं पच्चप्पिणहित्ति, तएणं ते कोडंबियपुरिसा भरहेणं रण्णा एवंवुत्ता समाणा हट्ठतुट्ठचित्तमाणंदिया पीइमणा हरिसवसविसप्पमाणहियया विणएणं वयणं पडिसुणेति पडिसुणित्ता खिप्पामेव हत्थिखंधवरगया जाव घोसंति घोसित्ता एयमाणत्तियं पच्चप्पिणति तएणं से भरहे राया महयामहया रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ अब्भुट्टित्ता इत्थीरयणेणं जाव णाडगसहस्सहिं सद्धि संपरिवुडे अभिसेयपेढाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ, पच्चोरुहिता अभिसे यमंडवाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव अभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवई जाव दूरूढे । तपणं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अभिसेयपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति, तएणं तस्स भरहस्स रणो सेणावइरयणे जाव सत्थवाहप्पभिईओ अभिसेयपेढाओ दाहिणील्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति, तएणं तस्स भरहस्स आभिसेक्कं हत्थिरयणं दूरूढस्स समाणस्स इढे अट्ठट्ठमंगलगा पुरओ जाव संपत्थिया जोऽवि य अइगच्छमाणस्स गमो पढमो कुबेरावसाणो सोचेव इहंपि कमो सकारजढो णेयव्वा जाव कुबेगेव्व देवराया केलाससिहरिसिंगभूयंति। तएणं से भरहे राया मज्जणघरं अणुपविसइ अणुपविसित्ता जाव भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ पारित्ता भायणमंडवाओ पडिणिक्खमइ पडिणिक्खमित्ता उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं जाव भुजमाणे विहरइ तएणं से भरहे राया दुवालससंवच्छरियंसि पमोयंसि णिव्वत्तसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता जाव मज्जणघराओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे णिसीअइ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy