SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे मूलम-तएण से भरहे राया आभिओगे देवे सहावेइ सद्दावित्ता एवं aurat - खिपामेव भी देवाणुप्पिया ! ममं महत्थं महग्घं महरिहं महासेयं वह तपणं ते आभिओगिका देवा भरणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ चित्ता जाव उत्तरपुरत्थिमं दिसीमागं अवक्कमंति अवक्कमित्ता वेउव्वियसमुग्धारण समोहणंति एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणभर हे वासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति उवाग च्छित्ता विणीयं रायहाणी अणुप्पयाहिणी करेमाणा २ जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति उवागच्छित्ता तं महग्घं महरिहं महारायाभिसेयं उद्ववेंति, तरणं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभर्णसि तिहिकरण दिवसणक्खत्तमुहुत्तंसि उत्तरपोवयाविजयंसि तेहि साभाविएहि य उत्तरवेउच्चिएहि य वरकमलपइट्ठाणेहिं सुरभिवरवारि पडिपुण्णेहिं जाव महया महया रायाभिसेएणं अभिसिचंति अभिसेओ जहा विजयस्स अभिसिंचित्ता पत्तेअं २ जाव अंजलिं कट्टु ताहिं इट्ठा हिं जहा पविसंतस्स भणिया जाव विहराहीत्तिकट्टु जयजयसदं परंजंति । तए णं तं भरहं रायाणं सेणावइरयणे जाव पुरोहियरयणे तिण्णिय सट्टा सूयसया अट्ठारस सेणिप्पसेणीओ अण्णेय बहवे जाव सत्यवाप्प भइओ एवं चेव अभिसिचंति तेहिं वरकमलपट्ठाणेहिं तव जाव अभिधुतिय सोलसदेव सहस्सा एवं चेव णव रं पम्हसुकुमालए जाव मउडं पिणर्द्धति, तयणंतरं च णं ददरमलयसुगंधिएहिं गंधेहिं गायाहिं अब्भुक्खेति दिव्वं च सुमणोदामं पिणद्धेति, किंबहुणा ! गंठिम वेढिम जाव विभूसियं करेंति, तणं से भरहे राया महया महया रायाभिसेएणं अभिसिंचिए समाणे को विपुरिसे सदावेइ सदावित्ता एवं वयासी - खिप्पामेव भो देवाशुप्पिया ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडग चउक्क चच्चर जाव महापहपहेसु महया महया सद्देणं उग्घो से माणा उग्घोसेमाणा ९३० જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર "
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy