SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू. ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९२९ यावत्पर्युपासते अत्र यावत्पदात् षोडशदेवसहस्राणि इतिग्राह्यम् एते देवा अपि पर्युपासते 'तएणं तस्स भरहस्स रण्णो सेणावइरपणे नाव सत्यवाहप्पभिईओ तेऽवि तहचेव गवरं दाहिणिल्लेणं तिसोवाणपडिरूपएणं जाव पज्जुवासंति'ततः खलु तदनन्तरं किल तस्य भरतस्य राज्ञः सेनापतिरत्नं यावत् सार्थवाहप्रभृतयः तेऽपि तथैव पूर्ववदेव यथा द्वात्रिंशत्सहस्रसंख्यकाः राजानः प्रथमं यत्र अभिषेकमण्डपः तत्र उपागच्छन्ति ततोऽमि षेकमण्डपमनुप्रविशन्ति तथा तेऽपीतिभावः नवरं पूर्वापेक्षयाऽयं विशेषः दाक्षिणात्येन द्वारेण त्रिसोपानप्रतिरूपकेण यावत् पर्युपासते अत्र यावत्पदात् दक्षिणद्वारेण त्रिसोपान प्रतिरूपकेण यत्र भरतो राजा तत्र उपागच्छन्ति ततोऽञ्जलिमुक्तविशेषणविशिष्टं कृत्वा जयविजयशब्दाभ्यां वर्द्धयन्ति, ततः तस्य राज्ञो नातिदूरे नाति समीपे शुश्रूषमाणाः सन्तः ते पर्युपासते इति क्रमो बोध्यः 'सेणावइरयणे जाव' अत्र यावत्पदात् सेना पतिरत्न, गाथापतिरत्न वर्द्धकिरत्न पुरोहितरत्नानि त्रीणि षष्टयधिकानि सूपकारशतानिअष्टादशश्रेणिपश्रेणयः, अन्ये च बहवो राजेश्वरतलवर यावत् सार्थवाहप्रभृतयो ग्राह्याः ।।सू०३०॥ सेवा करते हैं (तएणं तस्स भरहस्स रणो सेणावइरयणे जाव सत्थवाहप्पभिईओ तेऽवि तह चेव- णबरं दाहिणिल्लेणं तिसोवाणपडिरूवएणं जाव पन्जुवासंति) इसके बाद उस मरत महाराजा का सेनापतिरत्न सुषेण यावत् मार्थवाह आदि जन ये सब भी पूर्व की तरह ही अभिषेक मन्डप में आये यहां पर इन के आनेका और आकरके यथोचित स्थान पर बैठ जानेक का सब कथन जैसा ३२ हजार राजाओं के आने के और यथोचितस्थान पर वैठने तक के सम्बन्ध में किया गया है-वैसा ही कर लेना चाहिये परन्तु इस कथन में उस कथन की अपेक्षा यही विशेषता है कि ये सब सेनापति आदि जन दक्षिण दिग्वर्ती त्रिसोपान से होकर अभिषेक पीठ पर चढे सेनापतिरत्नके साथ जो यावत्पद आया है उससे गाथापतिरत्न वर्द्धकिरत्न, पुरोहितरत्न इन तीन रत्नो का, ३६० रसोईयों का भोजन पकाने वालोका श्रेणिप्रश्रेणिजनों का तथा अन्य और भी अनेक राजेश्वरतलवर आदिका ग्रहण हुआहै।।सू०३०॥ पतन सेवामा २९ छ. (तएणं तस्स भरहस्स रण्णो सेणावइरयणे जाव सत्थवाहप्पभिईओ तेऽवि तहचेव-णवरं दाहिणिल्लेण तिसोवाणपडिरूवेण जाव पज्जुवासति)त्याराहते श्रीसरत રાજાના સેનાપતિ રત્ન સુષેણ યાવતુ સાર્થવાહ વગેરે લોકે પણ પૂર્વવત્ અભિષેક મંડપમાં આવ્યા. અહીં એ સવે કે આવ્યા અને આવીને યાચિત સ્થાન ઉપર બેસી ગયા એ અંગે જે પ્રમાણે ૩૨ હજાર રાજાઓ અંગે જે પ્રમાણે કહેવામાં આવ્યું છે તેવું જ કથન સમજી લેવું જોઈએ. પણ આ કથન માં તે કથનની અપેક્ષાએ એજ વિશેષતા છે કે એ સ સેના પતિ વગેરે લેકે દક્ષિણ દિગ્ગત ત્રિપાન ઉપર થઈને આભિષેય પીઠ ઉપર ચઢી ગયા. સેનાપતિ રત્નની સાથે જે યાવત્ પદ આવેલ છે, તેનાથી ગાથાપતિ રત્ન, વદ્ધકિરન પુરહિત રન, એ ત્રણ રત્નો નું. ૩૬૦ સૂપકારોનું-ભજન બનાવનારા રઈઆઓનું, શ્રેણિ-પ્રશ્રેણિ જનનું તેમજ અન્ય પણ અનેક રાજેશ્વર તલવર વગેરેનું ગ્રહણ થયું છે. સૂત્ર-૩ ११७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy