SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ na ANANrvind ९२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे दूसइइ' अभिषेकपीठम् अनुप्रदक्षिणी कुर्वन् अनुमदक्षिणो कुर्वन् पौरस्त्येन पूर्वभागावस्थितेन त्रिसोपानप्रतिरूप केण दुरोहति-आरोहति दूरूह्य आरूह्य 'जेणेव सोहासणे तेणेव उवागच्छइ' यत्रैव सिंहासनं तत्रैव उपागच्छति स भरतः उवागच्छित्ता' उपागत्य 'पुरत्थाभिमुहे सण्णिसण्णेत्ति' पौ स्त्याभिमुखः पूर्वाभिमुखो भूत्वा सन्निषण्णः सम्यक्तया यथौचित्येन उपविष्टः। 'तएणं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेयमंडवे तेणेव उवागच्छंति ततः खलु तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि द्वात्रिंशत्सहस्राणि राजानः यत्रैव अभिषेकमण्डपः तत्रैव उपागच्छन्ति, 'उवागच्छित्ता' उपागत्य 'अभिसे यमंडवं अणुपविसति' ते राजानः अभिषेकमण्डपम् अनुप्रविशन्ति 'अणुपविसित्ता' अनुप्रविश्य 'अभिसेयपेढं अणुप्पयाहिणी करेमाणे अणुप्पयाहिणी करेमाणे उत्तरिल्लेणं तिसोवाणपडिरूवरणं जेणेव भरहे राया तेणेव उवागच्छंति' अभिषेकपीठम् अनुप्रदक्षिणी कुर्वन्तः अनुप्रदक्षिणी कुर्वन्तः औत्तराहेण त्रिसोपानप्रतिरूपकेण यत्रैव भरतो राजा तत्रव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'करयल जाव अंजलि कटु भरह रायाणं जएणं विजएणं बद्धावेंति' करतल परिगृहीतं दशनखं शिरसावर्त मस्तके अजलि कृत्वा भरतं राजान जयेन विजयेन च जयविजयशब्दाभ्यां ते द्वात्रिंशत्सहस्राणि राजानो वर्द्धयन्ति 'वद्धावित्ता' वर्द्धयित्वा तस्स भरहस्स रण्णो णच्चासण्णे णाइदूरे सुस्वसमाणा जाव पज्जुवासंति' तस्य भरतस्य राज्ञेनात्या सन्ने नातिदूरे शुश्रूषमाणाः सेवमानाः सन्तो हुए ( अणुपविसित्ता अभिसे यपेढं अणुप्पयाहिणीकरेमाणा२ उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति) प्रविष्ट होकर उन्होंने अभिषेक पीठ की तीन प्रदक्षिणाएँ दो और फिर वे उत्तरदिगवर्ती त्रिसोपान से होकर उसपर चढ गये एवं जहां पर भरत महाराजा थे वहां पर आये (उवागच्छित्ता) वहां पर आकरके उन्होने (करयल नाव अंजलिं कट्ट भरहं रायाणं जएणं विजणं वद्धाति) दोनों हाथों की अंजुलि बनाकर और उसे मस्तक पर धरकर भरत राजा को जय विजय शब्दो द्वारा वधाई दी (वद्धावित्ता तस्स भरहस्स रणो गच्चासण्णे णाइदूरे सुस्सूसमाणा जाव पज्जुवासंति) वधाई देकर फिर वे ३२ हजार राजा भरत महाराजा के पास यथोचित स्थान पर सेवा करतेहुए बैठ गये यहां पर यावत् शब्द से १६ हजार देवांका ग्रहण हुआ है क्योंकि ये देव भी चकवर्ती की थया. (अणुपविसित्ता अभिसेयपेढं अनुप्पयाहिणी करेमाणा २ उत्तल्लेिणं निसोवाणपडि. रूवएण जेणेव भरहे राया तेणेव उवागच्छति) प्रविष्ट नमो भनि पानी ત્રણ પ્રદક્ષિણા કરી અને ત્યારબાદ તેઓ ઉત્તરદિશ્વતત્રિપાન ઉપર થઈને તેની ઉપર यढी गया. अनयां मरत २० तात्या गया. (उवागच्छित्ता) त्या भावीनतमा (करयल जाव अंजलि कटु भरहं रायाण जादणं विजएण वद्धाति) भन्ने हाथानी मलिनावी, અને તેને મસ્તક ઉપર મૂકીને ભરત રાજાને જય-વિજય શબ્દ વડે વધામણી આપી. (सद्धावित्ता तस्स भरहस्स रणो णच्चासण्णे णाइदूरे सुस्सूसमाणा जाव पज વધામણી આપીને પછી તે ૩૨ હજાર રાજા ભરત રાજાની પાસે યથેચિત સ્થાન ઉપર સેવી કરતા બેસી ગયો અહીં. યાવતુપદ થી ૨૬ હજાર દેવેનું ગ્રહણ થયું છે કેમકે એ દેવો પણ ચક જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy