SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३वक्षस्कारःसू० ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९२७ अणुपविसइ १ ततः स भरतो राजा स्त्रीरत्नेन सुभद्रया द्वात्रिंशता मृतुकल्याणिका सहस्त्रैः ऋतुविपरीतस्पर्शत्वेन शीतकाले उष्णस्पर्शः ग्रीष्मकाले शीतस्पर्श इत्यादि रूपेण ऋतुषु सुखस्पर्शदायिकानां स्त्रीणां द्वात्रिंशता सहस्त्ररित्यर्थः यद्वाऽमृतकन्यात्वेन सदा कल्याणकारिकाकन्यकासहस्त्ररित्यर्थः तथा द्वात्रिंशता जनपदकल्याणिकासहस्त्रैः जनपदाः पदैकदेशे पदसमुदायोपचारात् जनपदाग्रगण्यः याः कल्याणिकाः सदा कल्याणकारिण्यो राजकन्या इत्यर्थः तासां द्वात्रिंशतासहस्त्ररित्यर्थः तथा द्वात्रिंशता द्वात्रिंशद्व? नाटकमहस्त्रैः द्वात्रिंशद्वद्धः द्वात्रिंशता पात्रैः बद्धैः संयुक्तैः द्वात्रिंशता नाटकसहस्त्रैः साद्ध सम्परिव्रतः सम्परिवेष्टितः सन् स भरतः अभिषेकमण्डपम् अनुप्रविशति 'अणुपविसित्ता, अनुप्रविश्य 'जेणेव अभिसेयपेढे तेणेव उवागच्छइ' यत्रैव अभिषेकपीठं तत्रैव उपागच्छति स भरतः 'उवागच्छित्ता' उपागत्य 'अभिसेयपेढं अणुप्पदाहिणी करेमाणे अणुप्पदाहिणी करेमाणे पुरथिमिल्लेणंतिसोवाणपडिरूवएणं और ३२ - ३२ पात्रों से बद्ध ३२ हजार नाटकों से सहित हुए वे ( अभिसेयमंडवं अणुपविसइ ) अभिषेक मंडप में प्रविष्ट हुए ( अणुपविसित्ता ) अभिषेक मंडप में प्रविष्ट होकर (जेणेव अभिसे यपीढे तेणेव उवागच्छद)फिर वे जहां अभिषेक पीठ था वहां पर गये (उवागच्छित्ता अभिसेयपेढं अणुप्पदाहिणीकरेमाणे २ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहइ) वहां जाकरके उन भरत राजा ने उस अभिषेकपीठ को तीन प्रदक्षिणाए की फिर वे पूर्वभागावस्थित त्रिसोपान प्रतिरूपक से होकर उस पर चढ गये (दुरुहित्ता) वहां चढ़कर वे (जेणेव सीहासणे तेणेव उवाग छइ) जहांपर सिंहासन था वहां पर आये-(उवागच्छित्ता) वहां आकर (पुरस्थाभिमुहे सण्णिसण्णेत्ति) वे पूर्वदिशाकी ओर मुँह करके उस पर अच्छी तरह से बैठ गये (तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अमिसेयमंडवे तेणेव उवागच्छंति ) इसके बाद उस भरतराजा के ३२ हजार राजा जन जहां पर अभिषेक मण्डप था वहां पर आये ( उवागच्छित्ता अभिसेयमंडवं अणुपविसति ) वहां आकर के वे अमिषेक मंडप में प्रविष्ट ३२ १२ नाट। थी परिवष्टित येतात मरत (अभिसेयमडवं अणुपविसइ) मलि। भ७५मा प्रविष्ट थय। (अणुपविसित्ता) अमिरे भ७५मां प्रविष्ट ईन. (जेणेव अभिसेय पीढे तेणेव उवागच्छइ) ५७ तमे 4 मलिषे पी8 &तु त्यां पाया (उवागच्छित्ता अभिसेयपेढे. अनुप्पदाहिणी करेमाणे २ पूरस्थिमिल्लेणं तिसीवाणपडिरूवरणं दुरुहुइ) ત્યાં તે જઈને શ્રી ભરત રાજાએ તે અભિષેકે પીઠની ત્રણ પ્રદક્ષિણા કરી. પછી તેઓ પૂર્વ ભાગાવસ્થિત વિસોપાન પ્રતિરૂપકે ઉપર આરૂઢ થઈ ને તે પીઠ ઉપર ચઢી ગયા. (दहिता) त्यां यदी तेस। (जेणेव सीहासणे तेणेव उधागच्छइ) स्यासिंहासन त त्या भाच्या. ( उवाईच्छत्ता) त्या भावाने (पुरस्थाभिमुहेसण्णिसण्णेत्ति) तेमा (६ त२६ भुम ४शन सिंहासन 8५२ सारी शत सी गया. (तएणं तस्स भरहस्स रण्णो बत्तीस राय सहस्सा जेणेव अभिसेयमंडवे तेणेव उवागच्छति) त्या२ मा त लत महा ना 3२२ शये ज्यां मानिष भ७५ ता त्या माव्या. (उदा. गच्छित्ता अमिसेयमंडवं अणुपविसति ) त्या भावी तमा अलि भ७५मा वि४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy