SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९११ अणुपविसित्ता जेणेव अभिसेयपेढे तेणेव उवागच्छइ उवागच्छित्ता अभिसेयपेढं अणुपदाहणी करेमाणे करेमाणे पुरत्थिमिल्लेणं तिसावाण पडिरूवएणं दूरूहइ दूरूहित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता पुस्त्याभिमु सणसण्णेति । तरणं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेयमंडवे तेणेव उवागच्छइ उर्वागच्छत्ता अभिसेयमंडवं अणुपविसंति अणुपविसित्ता अभिसेयपेढं अणुप्पयाहिणी करेमाणा अणुपयाहिणी कमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएण जेणेव भर हे राया तेणव उवागच्छति उवागच्छित्ता करयलजाव अंजलि कटु भरहं रायाणं जणेणं विजएणं बद्धावेंति वद्धाविता णच्चासपणे नाइदूरे सुस्सूसमाणाजाव पज्जुवासंति । तएणं तस्स भरहस्स रण्णो सेणावstar जाव सत्थवाहपभिईओ तेऽवि तहचेव णवरं दाहिणिल्लेणं तिसावाणपडिरूवएणं जाव पज्जुवासंति | सू० ३०॥ छाया - ततः खलु तस्य भरतस्य राज्ञोऽन्यदा कदाचित् राज्यधुरं चिन्तयतः अयमेतद्रूपो यावत् समुपद्यत अभिजितं खलु मया निजक बलवीर्य पुरुषकारपराक्रमेण क्षुल्लहिमवद्भिरिसागर मर्यादया केवलकल्पं भरतं वर्षम्, तच्छ्रेयःखलु मे आत्मानं महता राज्याभिषेकेण अभिषेकेण अभिषेचयितुमिति कृत्वा एवं सम्प्रेक्षते सम्प्रेक्ष्य कल्ये प्रादुष्प्रभाते यावत् ज्वलिते यत्रैव मज्जनगृहं यावत् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैव उपागच्छति उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखः निषीदति निषद्य षोडशदेवसहस्रान् द्वात्रिशतं राजवरसहस्रान् सेनापतिरत्नं यावत् पुरोहितरत्नं त्रीणि षष्टानि सूपतानि अष्टादश श्रेणि प्रश्रेणीः अन्यान् च बहून् राजेश्वर तलवर यावत् सार्थवाहप्रभृतीन् शब्दयति शब्दयित्वा एवमवादीत् अभिजितं खलु देवानुप्रियाः । मया निजकबलवीर्य यावत् केवलकल्पं भारतं वर्षं तत् यूयं खलु देवानुप्रियाः ! मम महाराज्याभिषेकं वितरत । ततः खलु षोडशदेव सहस्त्राः याचत्प्रभृतयो भरतेन राज्ञा एवमुक्ताः सन्तः हृष्टतुष्ट करतल याव मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञमएतमर्थ सम्यग् विनयेन प्रतिशृण्वन्ति ततः खलु स भरतो राजा यत्रैव पौषधशाला तत्रैव उपागच्छति उपागत्य यावत् अष्टमभक्त प्रतिजाग्रत् विहरति ततः खलु स भरतो राजा अष्टमभक्ते परिणमत अभियोग्यान् देवान् शब्दयति शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! विनीताया राजधान्याः उत्तरपौरस्त्ये दिग्भागे एकं महान्तम् अभिषेकमण्डपं विकुर्वत विकुर्व्य मम एतामाज्ञप्तिकां प्रत्यर्पयत ततः खलु ते अभियोग्याः देवाः भरतेन राज्ञा पवमुक्ताः सन्तः हृष्टतुष्टाः यावत् एवं स्वामिन् ! इति आज्ञाया विनयेन वचनं प्रतिश्रुण्वन्ति प्रतिश्रुत्य विनीताया राजधान्याः उत्तरपौरस्त्ये જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy