SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू०२८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८८३ ईसितुंगणं ईसि उच्छंगउन्नयविसालधवलदंताणं कंचणकोसीपविद्वदंताणं कंचणमणि रयणभूसियाण वरपुरिसारोहगसंषउत्ताणं गयाणं अट्ठसयं पुरओ अहाणुपुच्चीए संपत्थियं त्ति' तदनन्तरं च खलु ईषदान्तानाम् -मनाग्राहि तशिक्षाणम् इदं च वक्ष्यमाणगजाना मित्यस्य विशेषणम् पुनश्च कीदृशानाम् ईषन्मत्तानाम्-मनाग युक्त्वमापन्नानं यौवनारम्भवर्तित्वात् पुनः कीदृशानाम् इषतुङ्गानाम् ईषदुच्चानाम् तस्मादेव 'ईसि उच्छंग उन्नय विसालधवलदंताणं, इषदुच्छङ्गोन्नतविशालधवलदन्तानाम् इषदुच्छङ्ग, उत्सङ्गः पृष्टदेशः तस्मिन् इषदुत्सङ्गे किञ्चित्पृष्टदेशभागे उपरि उन्नता मेरुदण्डा अधो भागे च विशालाश्च उदरापरपर्यायावयव विशेषाः योवनारम् वित्तित्वादेव ते च ते धवलदन्ताश्च ते सन्ति येषां ते तथा भूतास्तेषाम् पुनः कीदृशानां गजानां काञ्चन कोशी प्रविष्टदन्तानाम्-काश्चनकोश्यः सुवर्णखोलाः तासु प्रविष्टा दन्ताः येषां ते तथाभूताः तेषाम् तथा काञ्चनमणिरत्न भूषितानां काञ्चनानि सुवर्णानि मणयः चन्द्रकान्तादयः रत्नानि च अन्ये बहुमुल्यकरत्नविशेषास्तैः भूषिताः शोभिताः ये ते तथाभूताः तेषाम् पुनः कीदृशानाम् वरपुरुषरोहकसंप्रयुक्तानाम् वरपुरुषाः श्रेष्टपुरुषाः ये रोहकाः आरोहकाः निषादिनस्तैः सम्प्रयुक्ताः ईसितुंगाणं ईसि उच्छंग उन्नविसालधवलदंताणं कंचणकोडोपविद्वदंताणं कंचणमणिरयणभूसियाणं वरपुरिसाराहणसंपउत्ताणं गयाणं असयं पुरओ अहाणुपुच्चीए संपत्थियंत्ति) इनके बाद हाथियों का झुण्ड प्रस्थित हुआ ये हाथी जिनके अभी पूर्णरूप से दांत बाहर नहीं निकल पाये थे-किन्तु कुछ २ रूप में ही जिनके दांत बाहर निकले से ऐसे थे इसी कारण जो पूर्णरूप से युवावस्था संपन्न नहीं थे-युवत्व को ओर बढ रहे थे प्री ऊँचाई जिनमें अभी प्रकट नहीं हो सकी थी, पृष्ठ देश भी जिनका पूरा ऊँचा नहीं हो पाया था, ऐसे उस ईषदुन्नतपृष्ठ देश में जिनका मेरुदण्ड कुछ २ ऊँचा था तथा अधोभाग में उदरापरपर्यायरूप अवयव विशेष विशाल थे दांत इनके बिलकुल शुभ्र थे वे सुवर्णनिर्मित खोली से आवृत थे ये सुवर्णो से चन्द्रकान्त आदि मणियो से एवं बहुमूल्य रत्नविशेषों से शोभित थे इनके ऊपर अश्व चण ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउच्छंग उन्नविसाल धवल दंताणं कंयण कोसीपविट्ठदंताणं कंचणर्माणरयणभूसियाणं वरपूरिसारोहणसंपउ ताणं गयाणं अट्ठसयं पुरओ अहाणुपुटवीए संपत्थिर्यात्त) त्या२णा हाथीमाना समूह प्रस्थित था. से हाथामा જેમના દાંતે હજી પૂર્ણ રૂપમાં બહાર પણ નીકળ્યા નહોતા, પણ છેડા-છેડા દાંત જેમના બહાર નીકળ્યા છે એવા હતા, એથી એ હાથીઓ પૂર્ણ રૂપમાં યુવાવસ્થા સમ્પન્ન થયા ન હતા. યુવાવસ્થા તરફ એ હાથીઓ વધી રહ્યાહતા. પૂરેપૂરી ઉચાઈ પણ એ હાથીઓની હજી પ્રકટ થઈ ન હતી, એ હાથી એને પૃષ્ઠભાગ પિણ હજી સંપૂર્ણ રૂપમાં ઊંચા થયે ન હતો, એવા એ ઈષદુ ઉન્નત પૃષ્ટ દેશમાં જેમને મેરુદંડ થોડો–ડે ઉંચે હતે. તથા અધ ભાગમાં ઊદર ઉપર પર્યાયરૂપ અવયવ વિશેષ વિશાળ હતા એ હાથીઓના દાંતે એકદમ શુભ્ર હતા. એ દાંતે સુવર્ણ નિમ્િત પત્રથી આવૃત્ત હતા એ હાથીઓ સુવણેથી, ચન્દ્રકાંત વગેરે મણિએથી તેમજ બહુમૂલ્ય રત્નવિશેષો થી શોભિત હતા, એમની જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy