SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ ८८४ जम्बूद्वीपप्रज्ञप्तिसूत्रे ये ते तथाभूताः तेषाम् एवं भूतानां गजानां हस्तिनाम् अष्टशतम् अष्टोत्तरशतं पुरतो यथानुपूर्व्या क्रमेण सम्प्रस्थितम् । अथ रथाः'तयणंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिधोसाणं सखिखिणीजालपरिक्खिताणं हिमवंत कंदरंतरणिव्वाय संवद्धिय चित्ततिणिस कणगमणिजुत्तदारुगाणं कालायससुकयणेमिजंत कम्माणं मुसिलिवत्तमंडलधुराणं आइण्णवरतुरग संपउत्ताणं कुसलणरच्छेअ सारहिम संपग्गहियाणं बत्तीसतोरणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरण भरिभ जुद्ध सज्जाणं अट्टसयं रहाणं पुरो अहाणुपुव्वीए सपद्वियं'इति रथानां विशेषणानि आहतदनन्तरं च खलु रमणीयाति रमणीय सच्छत्राणां छत्रयुक्तानां सध्वजानां महाध्वजसहितानां सघण्टानाम् धण्टिकायुक्तानां सपताकानां लघुध्वजसहितानां सतोरणवराणां श्रेष्टतोरणयुक्तानाम् अत्र तोरणं द्वारस्य अवयवविशेषः यद्वा तोरणम् 'मेहराव' इति भाषाप्रसिद्धं तद्युक्ताना सनन्दिघोपाणां नन्दिधोषाः युगपद् द्वादशप्रकारक वाद्योत्थितध्वनिविशेषाः तेः सहितानां सकिङ्किणीजालपरिक्षिप्तानां परिक्षिप्तक्षुद्रघण्टिकापकिविशेषयुक्तानां हिमवत् कन्दरान्तरनिर्वातसंवर्द्धितचित्रतिनिश कनकमणियुक्तदारुकाणाम् तत्र हिमवतः क्षुद्रहिमवतःक्षुद्रहिमवगिरेः निर्वातानि वातरहितानि यानि कन्दरान्तके चालन किया में पटुतर विषादीजन बैठे हुए थे ऐसे ये हाथी१०८एकसो आठ थे (तयणंतरंचणं सछत्ताणं सज्झयाणं सघंटाणं,सपडागाणं, सतोरणवराणं सणंदिघोसाणं सखिखिणीजालपरिक्खिताणं हिम-वंतकंदर तरणिध्वाय सवद्धिय चित्ततिणितकणग भणिजुत्तदारुगाणं ) इनके बाद रथ संप्र स्थित हुए ये रथ छत्रों सहित थे, ध्वजाओ सहित थे घंटाओं सहित थे पताकाओं-लधुध्वजाओसहित थे श्रेष्ठ तोरणों से युक्त थे द्वार के अवयवविशेष का नाम तोरण है जिसे भाषा में मेहराव कहा जाता है। नंदिधोष से समन्वित थे एक साथ जो बारह प्रकार के बाजे बजते हैं और उनसे जो ध्वनिका अंबार निकलता है उसका नाम नन्दिधोष है छोटी २ धंटियो का जाल तरतीब बार इनके ऊपर विछा हुआ था इनमें जो फलक-विशेष प्रकार के पटिये लगाये गये थे-वे क्षुद्र हिमवगिरि की निर्वात कन्दरा के बीच में-भीतर संवद्धित हुए विविध ઉપર અશ્વ સંચાલન ક્રિયામાં પતર લેકે કરતાં પણ વિશેષ પદુ એવા વિષાદી જને मे हता. मेवा से हाथी। १०८ उता. (तयणंतरचणं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं, सतोरणवराणं, सणंदिधोसाणं सखित्रिणीजालपरिक्खिताणं हिमवंतकंदरतरणिबायसंवद्धिय चित्तग्गितिणिसकणगणिजुतदारुगाण) त्या२मा २थे। सस्थित थय। मे २थे। छत्री सहित से सहित हता, टासे। सहित इता, पताલધુ ધ્વજાઓ-સહિત હતા. તેરાથીયુક્તકતા દ્વારના અવયવ વિશેષનું નામ તેરણ છે. જેને हिन्दी भाषामा 'महेराब' अवाम माछ. नहिधापथी समन्वित हता. मेटी साथे रे मार પ્રકારના વાદ્યો વગાડવામાં આવે અને તેમાથીજે ધ્વનિ નીકળે છે તેનું નામ નંદિઘોષ છે. નાની-નાની ઘંટડીઓનો સમૂહ કમશઃ એમની ઉપર આસ્તૃત હતા. એમની અંદર જે ફલક વિરોષ પ્રકારના પાટિયા લગાડવામાં આવ્યા હતા–તે શુદ્ધ હિમવદ્ ગરિની નિવૃત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy