SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ ८८२ जम्बूद्वीपप्रज्ञप्तिसूत्रे चपल - तुरंगा तेषां पुनः कीदृशानाम् वरतुरङ्गानाम् 'लंघणवग्गणधाणधोरणतिवइजइण सिक्खियगईणं' लंघनवल्गन-धारणधोरण त्रिपदिजयिशिक्षितगतीनाम् सूत्रे प्रकृतत्वात् पदव्यत्यासः तत्र शिक्षितम् अभ्यस्तं लंघनं गर्तादेरतिक्रमणं उल्लंघनं वल्गनम् उत्कूर्द्दनम् धावनम् - शोधगमनम् त्वरितं वेगेन गमनम् धोरणं गतिचातुर्यम् तथा त्रिपदी भूमौ त्रिपदा स्थानम् जयिनी अन्यस्य गति जयनशीला गतिश्च येषाम् ते तथा अत्र शिक्षितपदं सर्वतः आदौ प्रयोक्तव्यं मूले पदव्यत्ययः प्राकृतत्वात् पुनः कीदृशानाम् 'ललंतला मगललाय वरभूसणाणं' ललद्रम्य गललातवरभूषणानाम् ललन्ति दोलायमानानि 'लाम' इति म्याणि गललातानि कण्ठे न्यस्तानि वरभूषणानि श्रेष्ठालङ्कारा येषां ते तथा तेषाम् तथा 'मुहमंडग ओचूलग थासग अहिलाण चामरगंडपरिमंडियकडीणं' मुखभाण्डकाव चूलस्थास काहिलाण चामर गण्डपरिमण्डितकटीनाम् तत्र मुखमण्डकं मुखाभरणम् अवचूला प्रलम्बगुच्छाः स्थासकाः दर्पणाकारा अश्वालङ्काराः अहिलाणं मुखसंयमनम् एतानि सन्ति येषामिति मुखभाण्डकाव चूलस्थास काहिलाणाः अत्र मत्वर्थीयलोपो द्रष्टव्यः तथा चामरगण्डैः चामरगण्डैः परिमण्डिता शोभिता कटिः कटिप्रदेशो येषां ते तथा भूतास्तेषाम् बहुव्रीहेः पश्चात् कर्मधारयः पुनः कीदृशानाय् 'किंकरवर तरुण परिग्गहियाणं' किङ्कर - वरतरुण परिगृहीतानाम् किङ्कराः अश्वानां किङ्करभूताः ये वरतरुणाः वर युवपुरुषास्तैः परिगृहीतानाम् अवलम्बितानाम् 'असयं वरतुरगाणं पुरओ अहाणुपुच्चीए संपट्टिय' ति अष्टशतम् अष्टोत्तरं शतम् उक्तविशेषणविशिष्टानां वरतुरगाणां पुरतः अग्रे यथानुपूर्व्या यथाक्रमं संप्रस्थितम् अत्राष्टाशतमित्युपलक्षणं तेन चतुरशीत्यवानामन्यत्र कथितानां संग्रहो भवतीति ज्ञातव्यम् । अथ गजाः ' तयणंतरं चणं ईसिदंताणं ईसिमत्ताणं क्रिया में गर्त आदि के लंघन करने में शिक्षित, कूदने की क्रिया में शिक्षित, धावन क्रिया में शिक्षित भूमि में तीन पैरा से खडे होने की क्रिया में शिक्षित, तथा अन्य की गति को परास्त करनेवाली गतिवाले गलो में लटकते हुए रम्य श्रेष्ट आभूषणों वाले, मुख के आभूषणों से, अवचूलों से लम्बे २ गुच्छा से, स्थासकों से-दर्पण के जैसे अश्वालङ्कारों से अहिलाणलगामों से युक्त, तथा चामर दण्डों से सुशोभित कटि प्रदेशवाले, किंकर भूत श्रेष्ठ युवा पुरुष जिन्हें पकड़े हुए हैं ऐसे १०८एकसो आठ घोड़े प्रस्थित हुए यह १०८पद उपलक्षणरूप है इसलिये यहाँ ८४ लाख घोड़ों का संग्रह हुआ जानना चाहिये (तयणंतरंचणं ईसिदंताणं इसीमत्ताणं એળગવામાં શિક્ષિત થયેલા, કૂદવાની ક્રિયામાં શિક્ષિત ધાવન ક્રિયામાં શિક્ષિત, ભૂમિમાં ત્રણ પગ ઉપર ઉભા રહેવાની ક્રિયામાં શિક્ષિત તેમજ બીજાએની ગતિએને પરાસ્ત કરનારી ગતિ વાળા, ગ્રીવાએમાં ઝૂલતા રમ્ય શ્રેષ્ઠ આષણા વાળા, મુખના આભૂષાથી, અવચૂલાના લાંમા—લાંખા ગુચ્છાઓથી, સ્થાસકાથી-દણ જેવા અશ્વાલ કારથી અહિ લાણ-લગામાથી યુક્ત તથા ચામર દડાથી સુગેાભિત કટિ પ્રદેશ વાળા કિંકર ભૂત શ્રેષ્ઠ યુવા પુરુષોએ જેમને પકડી રાખ્યા છે એવા ૧૦૮ ઘેાડાએ પ્રસ્થિત થયા. આ ૧૦૮ यह उपलक्षाण ३५ छे से पहथी भने ८४ साथ घोडाना संग्रह थयो छे. (तयणतरं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy