SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ ८८१ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० २८ राज्योपार्जनानन्तरीय भरत कार्यवर्णनम् च समुच्चये यथानुपूर्व्या संप्रस्थिताः अत्र यावत् पदेन सवर्णक सेनाङ्गानि संगृह्यन्ते । 'तणंतरं च णं तरमल्लिहायणाणं हरिमेला मउलमल्लिअच्छाणं चंचुच्चित्र ललिअ पुलिअ चलचवल चचलगईणं लंघणवग्गणधावण धोवण तिवइजइण सिक्खियगईणं ललत लागललाय वरभूसराणं मुहमंडगओचूलग-थासग अहिलाणचामरगंड परिमंडि कडीणं किंकरवरतरुण परिग्गहिआ अट्टमयं वरतुरगाणं पुरओ अहाणुपुच्चीए संपट्टियं' तदनन्तरं च खलु तरमल्लिहायनानां तत्र च तरो वेगो बालं वा इति 'मल्ल मल्लिधा णे' इत्यस्मात् धातोः भवति तथा च तरमल्ली तरधारक: वेगादि कारक: हायनः सम्वत्सरोऽस्ति येषां ते तथाभूताः नवतरुणा इत्यर्थः तेषाम् इदं च वक्ष्यमाण वरतुरङ्गाणामित्यस्य विशेषणम् पुनश्च कीदृशानाम् 'हरिमेलामउलमल्लि अच्छाणं' हरिमेला मुकलमल्लिकाक्षाणाम् हरिमेला वनस्पति विशेषस्तस्याः मुकुला कुड्मलं कलिका मल्लिका च विकिल नामक शुभ्रपुष्पं तद्वद् अक्षिणी नेत्राणि येषां ते तथाभूताः तेषां शुक्लाक्षाणामित्यर्थः, पुनश्च कोशानाम् ' चंचुच्चिय ललिय पुलिय चल चवल चंचलगईणं' चञ्चु - च्चित चलित पुलित चल चपलचञ्चलगतीनाम् चञ्चुरितम् कुटिलगमनम् अथवा चचुः शुकचञ्चुः तद्वद् वक्रतया इत्यर्थः उच्चितम् उच्छ्रिताकरणम् पादस्योत्पाटनं चञ्चुच्चितं तच्चलितं च विलासयुक्ता गतिः पुलितं च गतिविशेषः एवंविधा तथा चलः वायुः तद्वत् शीघ्रगामित्वात् तद्वच्चपला चञ्चला अतीव चपला गति येषां ते तथा अतीव इस पाठ तक कथन करना चाहिये यहाँ यावत् पद से सवर्णक सेनाङ्गों का ग्रहण हुआ है । (तयणं तरंचणं तरमल्लिहायणाणं हरिमेला मउलमल्लिअच्छाणं चंचुच्चि अललिअपुलिअ चलचवलचंचलगईणं लंघणवग्गण धावण धोवण तिवइ जइण सिक्खियगइणं ललंतला मगललायवरभूमराणं मुहमंडगओचूलगथासग अहिलाण चामरगंड परिमंडियकडीणं किंकरवर तरुणप डिग्गहिया असयं वरतुरगाणं पुरओ अहाणुपुन्बीए संपट्टियं ) इनके बाद तरमल्लिहायन वेग धारण करानेवाला है वर्ष जिन्हो के ऐसे नवीन तरुण तथा हरिमेला नामक वनस्पति विशेष की कलिका के जैसे एवं मोंधरों के पुष्प जैसी शुभ्र आखों वाले, तथा वायु के जैसे शीघ्र गामी होने से, पुलितगति से चाल चलनेवाले, टांपों का आस्फोटन करते हुए चलनेवाले विलासयुक्त गतिवाले, અહીં ચાવતું પદ્મથી સવર્ણક સેનાંગેાનુ ગ્રહણ થયું છે. (तयनंतरच णं तरमल्लिहायणाणं हरिमेला मडलमल्लिअच्छाणं चंचुच्चअललिअ पुलिअचलचवलचंचल ईण लंघणवग्गणधावणधोवणतिवइनइण सिक्खियगईणं ललंतलामंगललायवरमूलराण मुद्दमंडगओचलग थासग अहिलाण चामरगंडपरि-मंडियकडीणं किकर वrतरुण डिगहिया अट्ठसय वरतुरगाणं पुरओ अहाणुपुरवीए संपट्ठियं ) ત્યારબાદ તરમલ્લિહાય –વેગધારણ કરનાર છે વર્ષ જેના એવા નવીન, તરુણ તથા હરિમેલા નામક વનસ્પતિ વિશેષનીશુદ્ધ કલિકા જેવી અને મેઘરાના પુષ્પ જેવી શુભ્ર આંખાવાળા તથા વાયુનો જેમ શીઘ્રગામી હાવાથી પુલિત ગતિથી ચાલ ચાલ ારા, ટાપાનુ. આસ્ફાટન કરતા ચાલનારાં, વિલાસ યુક્ત ગતિવાળા, લંઘન ક્રિયામાં-ખાડા આદિને १११ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy