SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ ८८० जम्बूद्वीपप्रज्ञप्तिसूत्रे मुख : वाचालाः असम्बद्धालापिन इत्यर्थः, गायन्तश्च दीव्यन्तश्च क्रीडयन्तः वादयन्तश्च वादित्राणि नृत्यन्तश्च, हसन्तश्च रममाणाश्च अक्षादिभिः क्रीडयन्त प्रमोदजनक्रीडया क्रीडां कुर्वन्तः शासयन्तश्च परेभ्यो गानादी शिक्षयन्तः श्रावयन्तश्च मनोभिरोचकवचनादि श्रावयन्तः जल्पन्तश्च कल्याणप्रदवाक्यानि रावयन्तः शब्दान् कारयन्तः स्वप्रोक्तवाक्यानि अनुवादयन्त इत्यर्थः शोभमानाश्च मनोज्ञवेषादिना स्वयम् शोभयन्तश्च परान् मनोज्ञवेषादिना आलोकमानाश्च पुण्यशालिनं भरतचक्रिण राजराजस्यावलोकनं कुर्वन्तः जयजयशब्दं च प्रयुजानाः पुरतो यथानुपूर्त्या पूर्वोक्तपाठक्रमेण सम्प्रस्थिताः ‘एवं उववाइय गयेण जावतस्स रण्णो पुरओ महासासधरा उभओ पासिंणागा णागधरा पिट्टी रहा रहसंगेल्ली अहाणुपुबीए संपडिया' इति एवम् उक्तक्रमेण औपपातिकगमेन प्रथमोपाङ्गगत पाठेन तावद्वक्तव्यं यावत् तस्य भरतस्य राज्ञः पुरतः महाश्वाः बृहत्तुरङ्गाः अश्वधरा अश्वधारकपुरुषाः गजरत्नारूढभरतस्य उभयतः द्वयोः पश्वयोः नागाः हस्तिनः नागधराः हस्तिधारकपुरुषाश्च पृष्टतः पृष्टभागे रथारथसङ्गल्ली रथसमुदाय देशीयोऽयं शब्दः जन, अनेक वाचालजन-असंवद्ध प्रलापोजन, गाते हुए भिन्न २ प्रकार को क्रीडा करते हुए, अनेक बादित्रों को वजाते हुए नृत्य करते हुए, हँसते हुए, अक्ष आदि के द्वारा खेलते हुए प्रमादजनक क्रीडा करते हुए, दूसरों को गान आदि सिखाते हुए, मनोभिरोचक वचनों को सुनाते हुए, मीठे २ शब्दों को दूसरों के प्रति उच्चारण करते हुए, अपने ही द्वारा कहे गये वचनां का अनुवाद करते हुए मनोज्ञवेष आदि से अपने को और दूसरों को सज्जित करते हुए, एवं राजाओं के राजा पुण्यशाली भरत चक्री का अवलोकन करते तथा जय जय शब्द का प्रयोग करते हुए प्रस्थित हुए (एवं उववाइयगमेणं जाव तस्स रण्णो पुरओ मह आसा आसधरा उभओ पासिं णागा णागधरा पिट्ठओरहा रहसंगेल्लो अहाणुपुवीए संपईिया) इस तरह प्रथम उपाङ्ग औपपातिक सूत्र के पाठ के अनुसार यहाँ “उस भरत राजा के आगे बड़े२ घोड़े, अश्व धारक पुरुष दोनों ओर हाथी, हस्तिधारक पुरुष, पीछे रथ और रथों का समूह चला" અનેક કૌત્સુચ્ચ-કાયાની કુચેષ્ઠા કરનારા-ભાડજને, અનેક વાચાલ જને, અસંબદ્ધ પ્રલાપીજન, ગાતા-ગાતાં ભિન્ન પ્રકારની ક્રીડાઓ કરતા, અનેક વાદ્યો વગાડતા, નૃત્ય કરતા, હસતા, અક્ષ વગેરે દ્વારા રમતા, પ્રમોદકારી કીડાઓ કરતા બીજાઓને સંગીત વગેરે કલાઓ શીખવતા, મને ભિરોચક વચને સંભળાવતા. બીજાઓના માટે મધુર શબ્દ બેલતા પિnકહેલા વચનને અનુવાદિત કરતા મનોજ્ઞવેષ વગેરેથી પિતાની જાતને અને બીજાઓને સસજિજત કરતા, રાજાઓના પણ રાજા પુણ્યશાળી ભરતચક્રીના દર્શન કરતા તથા જય जय शहाने यात प्रस्थित यया. ( एवं उववाइयगमेण जाव तस्स रणो पुरओ महासा आसधरा उमओ पासि जागा णागाधरा पिट्ठओ रहा रहसंगेल्ली अहाणुपुटवीए संपट्टिया) मा प्रमाणे प्रथम 84in मो५५ति सूत्र न ५8 भु मही " सरत રાજાની આગળ મોટા-મોટા ઘોડાઓ, અશ્વ ધારક પુરુષો, બને તરફ હાથીએ હસ્તિધારકપુરૂષ પાછળ રથ અને અનેક રથના સમૂહો ચાલ્યાં. એ પાઠ સુધીનું કથન અપેક્ષિત છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy