SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ ८७४ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'तयणंतरं च णं इत्थिरयणे पुरओ अहाणुपुवीए.' तदन्तरं च खलु स्त्रीरत्नं सुभद्रानामकम् पुरतो यथानुपूर्त्या संप्रस्थितम् 'तयणंतरं च णं बत्तीसं उउकल्लाणिया सहस्सा पुरओ अहाणुपुव्वीए०' तदन्तरं च खलु द्वात्रिंशद् ऋतु कल्याणिका सहस्राणि द्वात्रि। शत् ऋतुकल्याणिकाः ऋतुषु पदस्वपि कल्याणिकाः ऋतुविपरीतस्पर्शत्वेन शीतकाले उष्णस्पर्शः उष्णकाले शीतस्पर्शः इत्यादिरूपेण सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः राजकन्यास्तासां सहस्राणि पुरतो यथानुपूर्त्या यथा ज्येष्ठलघुपर्यायं सम्प्रस्थितानि जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् 'तयणंतरं च णं बत्तीसं जणवय कल्लाणिया सहस्सा पुरओ अहाणुपुध्वीए संपठिए' तदन्तरं च खलु द्वात्रिंशज्जनपदकल्याणिका सहस्राणि । भरतचक्रवर्तिनः चतुः षष्ठिसहस्त्रसंख्यकाः स्त्रियो भवन्ति तासु एता द्वात्रिंशत् सहस्र संख्यकाः कल्याणिका इति । तत्र द्वात्रिंशज्जनपदाः जनपदाग्रागण्य इत्यर्थः पदैकदेशे पदसमुदायोपचारात् 'तावतीभिर्जनपदाग्रणी कन्याभिरावृतः' इति, एवंविधाः कल्याणिकाः कल्याणकारिण्यो राजकन्यकाः इत्यर्थः समर्थविशेषणेन विशेष्यं लभ्यते इति लक्षणगुणयोगात् तासा सहस्राणि पुरतः यथानुपूर्त्या यथाज्येष्ठलध्वनुक्रमेण सम्प्रस्थितानि चलितानि कथन नहीं किया (तयणंतरं च इत्थिरयणे पुरओ अहाणुपुव्वोए ) बाद में स्त्रीरत्न चला (तयणं तर च णं बत्तीसं उडुकल्लाणिया सहस्सा पुरमओ अहाणुपुव्वोए) बाद में ३२ हजार ऋतुकल्याण कारिणियां-राजकुलोत्पन्न कन्याएँ-चली जिनका स्पर्श ऋतुविपरीत-शीतल काल में उष्णस्पर्शरूप और उष्णकाल में-शीतस्पर्शरूप हो जाता था-चली इनमें ऐसा गुण जन्मान्तरोपचित-प्रकृष्ट पुण्य प्रकृति को महिमा से राजकुल में उत्पत्ति हो जाने को तरह उत्पन्न हो जाता है । (तय णं तरं च ण बत्तोसं जणवयकल्लाणिया सहस्सा पुरओ अहाणुपुव्वीए संपठिया) इनके बाद ३२ हजार जन पद कल्याण कारिणियां चलो चकवर्ती के १४ हजार स्त्रियां होती हैं। उनमें ये ३२ हजारहोती हैं । इनके साथ जनपद के अग्रणि नने की- मुखियाजनों को--इतनी ही कन्याएँ और साथ रहता है इसलिए इन्हें जनपद कल्याण कारिणियां कहा गया है । (तयणंतरं च णं बत्तीस १ यायां मेथी मेमना अमानतुं ४थअत्रे रामा मान्यु नथी. (तयणतरच इत्थिरयणे पुरओ अहाणुपुत्वीए ) त्या२ मा खी २न यायु. ( तयणंतरंच बत्तीसं उडकल्लाणिया सहस्सा पुरओ अहा०) त्या२ मा ३२ ॥२ *तुझ्याशिमा-२ टी૫ન્ન કન્યાએ ચાલી. જેમને સ્પર્શ ઋતુ વિપરીત-શીતકાળમાં ઉણ સ્પર્શરૂપ અને ઉષ્ણુ કાળમાં શીત સ્પર્શરૂપ થઈ જાય છે–ચાલી. એ સર્વકન્યાઓમાં એ ગુણજન્માન્તરોચિતપ્રકૃષ્ટ પુણ્ય પ્રકૃતિના મહિમાથી જેમ રાજકુળમાં ઉત્પત્તિ થઈ છે તેમજ ઉત્પન્ન થઈ જાય छ, (तयणतरं च बत्तीसं जणवयकल्लाणिया सहस्सा पुरओ अहाणुपुथ्वीर संपट्टिए) त्यार. બાદ ૩૨ હજાર જનપદ કલ્યાણ કારિણીઓ ચાલી. ચકવત્તીને ૬૪ હજાર સ્ત્રીઓ હોય છે. તેમાં એ ૩૨ હજાર પણ હોય છે. એમની સાથે જનપદના અગ્રણિજનની-મુખિયાજનીએટલી જ કન્યાઓ બીજા સાથે રહે છે. એથી જ એમને જનકલ્યાણ કારિણીઓ કહેવામાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy