SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू०२८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८७५ 'तयणंतरं च णं बत्तीसं बत्तीसइ बद्धा गाडगसहस्सा पुरो अहाणुपुटवीए' तदनंतरंच खलु द्वात्रिंशद द्वात्रिंशद् बद्धानि द्वात्रिंशता पात्र बद्धानि संयुक्तानि नाटकसहस्राणि पुरतः अग्रतो यथानुपूर्त्या यथाक्रमं प्रथमं प्रथमोढा पितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढा नाटकमित्यादिसम्पस्थितानि एतेषां चोक्तसंख्याकत्वं द्वात्रिंशता राजवरसहौः स्वस्वकन्यापाणिग्रहणहेतौ प्रत्येकं करमोचनसमयसमर्पितकैकनाटकसद्भावात् 'तयणंतरं च णं तिन्निमद्वासुअसया पुरओ अहाणुपुब्बीए संपट्टिया' तदन्तरं च खलु त्रीणि षष्टानि षष्टयधिकानि सूपशता नि मूपानां पदैकदेशे पदसमुदायोपचारात् सपकाराणाम् शतानि त्रिपष्टयधिकशतानीत्यर्थः पूरतो यथानुपूर्या संप्रस्थितानि 'तयणंतरं च णं अट्ठारससेणिप्पसेणीओ संपट्टिया' तदन्तरं च खलु अष्टादश कुम्भकाराद्याःश्रेणयातदवान्तरभेदाःप्रश्रेणयःपुरतो यथानुपूर्त्या संप्रस्थिता:अष्टादश श्रेणयश्चेमाः मूलम्-कुम्भकार१, पट्टइल्ला२,सुवण्णकाराय३,सवकाराय ४ । गंधव्वा५ कासवगा६ मालाकाराय करछकरा८ ॥९॥ तंबोलिया९ य एए नवप्पयारा य नारुपा भणिया ।। अहणं णवप्पयारे कारुअव्वण्णे पव्वक्खामि ॥२॥ वत्तीसइबद्धा णाडगसहस्सा पुरओ अहाणुपुच्चोए संद्विया) बाद-३२-३२-पात्रो से बद्ध ३२ हजारेनाटक चले । ये ३२ हजार राजाओं द्वारा अपनी कन्याओं के पाणिग्रहणोत्सव में करमोचन के समय में चक्रवर्ती को एक २ नाटक दिया जाता है। इसलिए ये ३२ हजार हो जाते हैं (तयणतरं च णं तिन्निसट्ठा सूपसया पुरओ अहाणुपुवीए संपट्ठिया) इन नाटको के बाद ३६० सूपकार- पाचक जन प्रस्थित हुए। (तरणतरं च णं अट्ठारससेणिप्पसेणीओ संपद्रिया) इनके बाद १८ श्रेणी प्रश्रेणि नन प्रस्थित हुए। २८ प्रणियां इस प्रकार से हैं-कुभकार १ पट्टइल्ला सुवण्णकाराय ३ सूवकाराय ४ गंधब्वा ५ कासवगा ६ मालाकाराय ७ कच्छकरा ८ ॥१॥ तंबोलिया ९ य एए नवप्पयाराय नारु आ भणिया अहणं णवप्पयारे कारुअवण्णे पवक्खामि ॥२॥ आवेस छे. (तयणंतरं च ण बत्तीसं बत्तीसइवद्धा णाडग सहस्सा पुरओ अहा० संपडिया) ત્યાર બાદ ૩૨-૩૨ પાત્રોથી આ બદ્ધ ૩૨ હજાર નોટકા ચાલ્યા. એ ૩૨ હજાર ૨ાજએ વ પિતાની કન્યાઓના પાણિગ્રહણ મહોત્સવમાં કરમચનના સમયમાં ચક્રવત્તીને એક-એક નાટક भावामा भाव 2. भाम से ३२ ॥२ थाय छे. (तयणतरं च ण तिन्निसट्टा सूपर पुरओ अहाणुपुवीर संपट्टिया) से नाट। पछी १० सू५४।२।-पायन-प्रस्थित थया. (तयणतरचणं अट्ठारस सेणिपसेणोओ संपठिया) त्या२ मा १८ श्रेशि-श्रेलिना प्रस्थित थया. १८ प्रणा सा प्रभाए छ-कुंभकार१, पट्टइल्ला-२, सुवण्णकाराय ३. सूचकाराय-४, गंधवा-५, कासवगा ६, मालाकाराय-७, कच्छकरा-८, ॥१॥ बोलिया९, य एए नवपदयाराय नारुआ भणिया। अहणं णवप्पयारे कारुअवण्णे पवक्खामि ॥२॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy