SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० २८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८७३ बत्तिन लक्षीकृत्य भूम्यामधोभागे एव प्रचलति इतिभावः । केचते इत्याह'तं जहा' इत्यादि 'तं जहा-णेसप्पे पंडुयए जाव संखे' नैसर्पः१ पाण्डुकः२ यावच्छंख: अत्र यावत्पदात् पिङ्गलकः३, सर्वरत्नम्४, महापद्मम्५, कालश्च६, महाकाल:७, माणबको महानिधिः८, शल:९ एतेषां ग्रहणे एतेषामर्थाः पूर्वसूत्रे द्रष्टव्याः तयणंतरं च णं सोलस देवसहस्सा पुरओ अहाणुपुव्वीए संपट्टिया' तदन्तरं च खलु षोडशदेवसहस्राणि पुरतो यथानुपूा सम्पस्थितानि.'तयणंतरं च ण बत्तीसं रायवरसहस्सा अहाणुपुव्वीए संपट्ठिया' तदन्तरं च खलु द्वात्रिंशदाजवरसहस्त्राणि-द्वात्रिंशत्संख्यकाः मुकुटधारिणो राजश्रेष्ठाः पुरतो यथानुपूा सम्प्रस्थितानि तयणंतरं च णं सेणावइरयणे पुरओ अहाणुपुवीए संपढिए' तदन्तरं च खलु सेनापतिरत्नं सुषेणनामकम् यथानुपूर्व्या पुरतः सम्प्रस्थितम् ‘एवं गाहावहरवणे वढइरयणे पुरोहियरयणे' एवम् अमुना प्रकारेण गाथापतिरत्नम्, वर्द्धकिरत्नं पुरोहितरत्नम् एतत् त्रयं पुरतो यथानुपूर्व्या संप्रस्थितम् तत्र अयं विशेषः पुरोहितरत्न-शान्तिकर्मकारकः सङ्ग्रामे प्रहारादितानां मणिरत्नजलच्छटया वेदनोपशामकमितिभावः । हस्त्यश्वरत्नगमनं तु हस्त्यश्वसेनाभिः सहैव तेन नात्र कथनम् शङ्ख इनके सम्बन्ध में कथन अभी अभी किया जा चुका है। (तयणंतरं च सोलस देवसहस्सा पुरओ अहाणुपुच्चीए संपट्टिया) इनके बाद सोलह हजार देव१४चौदह रत्नों के १४ हजार देव और चक्रवर्ती शरीर के रक्षक २ हजार देव मिलकर १६ हजार देव यथानुपूर्वी चले (तयणंतरं चणं बत्तीसं रायवरसहस्सा अहाणुपुवीए संपट्ठिया) इनके वाद ३२ हजार मुकुट बद्ध राजा जन चले (तयणंतरं च णं सेणावइरयणे पुरमओ अहाणुपुव्वोए संपट्टिए) ईनके बाद सेनापतिरत्न प्रस्थित हुआ (एवं गाहावहरयणे वद्वइरयणे पुरोहियरणे) बाद में गाथापतिरत्न उसके बाद वर्द्धकिरत्न, बाद में पुरोहितरत्न ये ३ रत्न चले । यह पुरोहित रत्न शान्ति कर्म कारक होता है। संग्राम में प्रहार आदि से पीडित हुए सैनिक जनों की मणिरत्न के जल के छीटों से यह वेदना को शान्त करता है हस्तिरत्न और अश्व रत्न सेना के साथ हो चले है। इसलिए इनके गमन का ડીત થયા છે એ અવશિષ્ટ નિધિઓ ના નામે આ પ્રમાણે છે. પિંગલક, સર્વરત્ન, મહાપ કાળ, મહાકાળ, માણવક અને શંખ એના સંબધમાં હમણાંજ પહેલાં સ્પષ્ટતા કરવામાં આવી छे. ( तयणतरंच सोलस देवसहस्सा पुरओ अहाणुपुवीए संपट्ठिया) त्या२माह सोग , દે ચતુર્દશના ૧૪ હજાર દે અને ચકવતી"-શરીરના રક્ષક બે હજાર દેવે આમ या भजीने १६१२ मा वो यथानुपूवी यास्या. (तयणतरं च णं वत्तीसं रायवरसहस्सा अहाणुपुत्वीए संपठिया) त्या२ मा ३२ ॥२ भुट गये। यात्या (तयणतरच ण सेणावइरयणे पुरओ अहाणुपुव्वीए संपट्टिया ) त्या२मा सेनापति २ल प्रस्थित यु. ( एवं गाहावइरयणे वडढइरयणे पुरोहियरयणे ) त्या२मा थातिरन એનાં પછી વિદ્ધકિરન, એના પછી પુરે હિતર એ ત્રણ રને ચાલ્યા. એ પુરોહિતરત્ન શાંતિ કર્મકારક હોય છે. સંગ્રામમાં પ્રહાર આદિથી પીડિત થયેલા સૈનિકોની મણિરતનના જળના છાંટાથી એ રત્ન વેદનાને શાન કરે છે. હસ્તિરત્ન અને અશ્વરત્ન, સેનાની સાથે ११. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy