SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ ८७२ जम्बूद्वीपप्रज्ञप्तिसूत्रे पादरक्षणयुगं तेन समायुक्तम्, पुनः कीदृशं तत् बहुकिङ्कर कर्मकर पुरुषपादात परिक्षिप्तम, बहुकिङ्कराः प्रतिकर्मपृच्छाकारिणः स्वामीनमापृच्छय कार्यकारिण इत्यर्थः भृत्याः कर्मकराः कार्यकरिणः ततो ऽन्यथाविधास्ते च ते पुरुषाश्चेति बहुकिङ्करकर्मकरपुरुषास्तैः पदातीनां समूहः पादातं पदातिसमूहस्तेन च परिक्षिप्तं सर्वतो वेष्टितं तै धृतत्वादेव पुरतो यथानुपूर्ध्या यथाक्रमं संप्रस्थितम् 'तयणंतरं च णं सत्त एगिदियरयणा पुरओ अहाणुपुबीए संपत्थिया' तदन्तरं च खलु सप्त एकेन्द्रियरत्नानि पृथिवी परिणामरूपाणि पुरतः संप्रस्थितानि चलितानि कानि च तानि इत्याह 'तं जहा' इत्यादि 'तं जहा चक्करयणे १, छत्तरयणे२, चम्मायणे३, दंडरयणे, असिरयणे५, मणिरयणे६, कागिणिरयणे७' तद्यथा चक्ररत्नम् १, छत्ररत्नम् २, चर्मरत्नम् ३, दण्डरत्नम्४, असिर नम्५, मणिरत्नम् ६, काकणीरत्नम्७, । 'तयणंतरं च णं णव महाणिहिओ पुरओ अहाणुपुवीए संपष्टिा ' तदन्तरं च खलु नव महानिधयः नैसदि शङ्खान्ताः पुरतः अग्रतो यथानुपूर्या यथाक्रम संप्रस्थिताः पातालमार्गेणेति गम्यम् अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तदेव निधिनां निधित्वं यत् भूम्यामधोऽवस्थायित्वं तद यदि चक्रवर्तिना सह उपरि चलेत्तदा तेषां निधित्वमेव अतस्ते निधय उपरि यच्छत्रश्चकथा। (तयणंतरं च शंसत्त एगिदियस्यणा पुरओ अहाणुपुच्वोए संपत्थिया) इसके बाद सात एके. न्द्रिय रत्न-चकरत्न, छत्ररत्न, चर्मरत्न, दण्डरत्न, अतिरत्न, मणिरत्न और काकणारत्न -ये सब रत्न यंथानुपूर्वी चले (तयणंतरं च णं णव महाणिहिओ अहाणुपुवीए संपट्टिया) इनके बाद पाताल मार्ग से होकर नौ महानिधियां प्रस्थित हुई। निधियों में यही निधित्व है। कि वे भूमि के नीचे रहती है ये अगर चक्रवर्ती के साथ ऊपर होकर दिखती हुई चले तो उनका निधित्व ही समाप्त हो जावेगा । इसलिए ये चक्रवर्ती को लक्ष्य करके भीतर २ हो चलती है । इन निधियों के नाम नैसर्प पाण्डुक यावत् शंख है। यहां यावत्पद से ये अवशिष्ट छह निधियां गृहीत डुई हैं-उनके नाम इस प्रकार से हैं-पिंगलक, सर्वरत्न महापद्म, काल, महाकाल, माणवक और થી યુક્ત હતું એની ઉપર જ પગ મૂકી ને રાજા તે સિંહાસન ઉપર આરૂઢ થતો હતો. એ સિંહાસન પાદુકાયેગ થી પણ સમાયુક્ત હતું એટલે કે બડાઉ મૂકવાના સ્થાનક્રય યુકત હતું અને કિં કરે, કર્મકર તેમજ પદાતીઓના સમૂહથી પરિક્ષિત હતું મેર એ सपथा व्यास हेतु (तयण तरंच णं सत्त एगिदियरयणा पुरओ अहाणुपुत्वोए संपत्थिया) ત્યાર બાદ સાત એકેન્દ્રિયરતન –ચક્રરત્ન, છત્રરત્ન, ચર્મરન, દંડરન, અશ્વિન મણિરત્ન, भने ४७ २८ मे सन। यथानुपूवी यायां-(तयणंतरंच णं णव महाणिहिओ पुरओ अहाणुपुबीए संपडिया) या२५६ पाता भाग थी थान १ महानिधियो પ્રથિત થયા. નિધિઓમાં એજ નિધિત્વ છે કે તેઓ ભૂમિની નીચે રહે છે. જે એ નિધિઓ ચક્રવાતની સાથે ઉપર થઈને બધાં જઈ શકે એવી રીતે ચાલે તે તેમનું નિધિ જ સમાપ્ત થઈ જશે. એથી ચક્રવતીને લક્ષ્ય કરીને તેઓ અંદર જ ચાલે છે. અનિધિઓના નામે-નૈસર્પ, પાંડુક યાવત્ શંખ છે. અહીં યાવત્ પદથી અવશિષ્ટ નિધિ સંગ્ર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy