SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० २८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८७१ सर्वत्र विशेषण समासः 'अब्भुस्सिया' अत्युच्छ्रिता अत्युन्नता अतएव गगनतलमनुलिखन्ति पुरतः अग्रतः यथानुपूर्व्या यथाक्रम सम्पस्थिता प्रचलिता पूर्णघटादयो विजयवैजयन्ती च उक्तविशेषणविशिष्टा सत्यः अत्युच्चतया पुरतः यथाक्रम सम्प्रस्थिता इत्यर्थः 'तयणंतरं च वेरुलिय भिसंतविमलदंडं जाव अहाणुपुवीए सम्पट्ठियं' तदनन्तरं च वैडूर्यमयः रत्ननिर्मितः 'भिसंतत्ति' दीप्यमानो विमलो दण्डो यस्मिस्तत्तथा भूतम् वैडूर्यमणिरत्नमिति खचितदण्डविशिष्टं छत्रमित्यर्थः । इदं च पदं यावत्पदान्तरगताऽतपत्र विशेषणम् यावत्पदात् 'पलबकोरण्टमल्लदामोवसोहियं चंदमंडलनिभं समूसियं विमलं आयवत्तं पवरं सीहासनं च मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खितं पुरओ अहाणुपुवीए संपहियं त्ति' इति ग्राह्यम् पुनः कोहशमात्तपत्रं छत्रम् प्रलम्बकोरण्टमाल्यदामोपशोभितम् प्रलम्बेन लम्बमानेन कोरण्टस्य कोरण्ट नामक पुष्पस्य माल्यदाम्ना-पुष्पमालया उपशोभितं पुनः कीदृशं चन्द्रमण्डलनिभचन्द्रमण्डलसदृशम् उज्ज्वलत्वात् समुच्छ्रितम् ऊर्वीकृतं विमल धवलमातपत्र छत्रम्, प्रवरं श्रेष्ठ सिंहासनं च ततः सिंहासनविशेषणानि प्रोच्यन्ते मणिरत्न इत्यादीनि तत्र मणिरत्नमय पादपीठं यत्र चरणौ निक्षिप्य सिंहासनोपरि समानीतो भवति तत्पादपीठमुच्यते पुनः कीदृशम्-स्वपादुकायोगसमायुक्तम्-स्व:-स्वकीयो यो पादुकायोगःतं पुरो अहाणुपुब्बीए संपट्ठियं ति" इस पाठ का संग्रह हुआ है इस पाठगतपदों की व्याख्या इस प्रकार से है जो छत्र प्रस्थित हुआ वह कोरण्ट पुष्पों की लम्बी २ दो मालाओं से सुशोभित था । चन्द्रमण्डल के जैसा उज्वल था तथा वह बन्द नहीं था। खुला हुआ था और ऊँचा था एवं आगन्तुक मैल से यह रहित था । इसलिए विमल था। इसके बाद सिंहासन प्रस्थित हुआ यह सिंहासन मणिरत्न के बने हुए पादपीठ से युक्त था। इसी पर पैर रखकर राजा उस सिंहासन पर चढ़ता था तथा यह सिंहासन पादुकायोग से समायुक्त था । खड़ाउ रखने के स्थानद्वय से सहित था। अनेक किङ्कर एवं पदातियां के समूह से परिक्षिप्त था। चारों ओर से घिरा हुआ दरिणिजा वाउद्भूय विजयवेजति अन्भुसिया गगणतलमणुलिहंति पुरओ अहाणुपुटवीए" से पानी से यह थये। छे. (तयणंतरंच वेरुलिय भिसंत विमल दंड जाव अहाणुपुवीए संपट्ठिय) त्या२ मा वैडूयमा निर्मित विमस युक्त छत्र प्रस्थित थयु. मही यावत् ५४थी "(पलंबकोरंटमल्लदामोवसोहियं चंदमंडल नभं समूसियं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिस पायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपहियत्ति ) ये ४ो सह थयो छे. मे પાઠગત પદની વ્યાખ્યા આ પ્રમાણે છે. જે છત્ર પ્રસ્થિત થયું તે કરંટ પુષ્પની લાંબીલાંબી માળાઓથી સુશોભિત હતું, તે ચન્દ્રમંડલ જેવું ઉજજ્વળ હતું તેમજ તે બંધ નહોતું પ્રકુટિત હતું અને ઉંચું હતું અને આગન્તુક મેલથી એ રહિત હતું, એથી એ વિમળ હતું. ત્યાર બાદ સિંહાસન પ્રસ્થિત થયું એ સિંહાસન મણિરત્ન નિર્મિત પાદપીઠ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy