SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ ८६२ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे करोति 'तए णं से भरहे राया णिहिरयणाणं अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावइरयणं सदावेइ ततः खलु स भरतो राजा निधिरत्नानां प्रोक्तनवानां वश्य ता जनितोपलक्षितायाम् अष्टाहिकायां महामहिमायां निवृत्तायाम् सम्पन्नायाम् सत्यां सुषेणं तन्नामानं सेनापतिरत्नं सेनापतिश्रेष्ठ शब्दयति आह्वयति सहावित्ता एवं वयासी' शब्दयित्वा तम् आहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् किमुक्तवान् इत्याह -'गच्छण्णं भो देवाणुप्पिया ! गंगा महागाईए पुरथिमिल्लं णिकावुडं दुच्चंपि सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य ओअवेहि ओअवेत्ता एयमाणत्तियं पच्चप्पिणाहित्ति' गच्छ खलु भो देवानुप्रिय ! सुषेण ! सेनापते गङ्गायाः तन्नाम्न्याः महानद्याः पौरस्त्यं पूर्व भागवत्ति द्वितीयमपि निष्कुटं कोणस्थित भरतक्षेत्रखण्डरूपम् इदं च कैविभाजितमित्याह-सगङ्गासागरगिरिमेरागं सगङ्गासागरगिरिमर्यादम् तत्र पश्चिमायां दिशि गङ्गा पूर्वदक्षिणयो दिशोः सागरौ, उत्तरस्यां दिशि गिरिः वैताढयपर्वतः कृताया मर्यादा क्षेत्रविभागरूपः तया सह वर्तते यत्तत्तथाविधम्, तथा 'समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च तत्र समानि समभूमिभागवर्तीनि विषमाणि च उन्नतावनतदुर्गभूमिभागवतीनि च यानि निष्कुटानि अवान्तरभरतक्षेत्रखण्डरूपाणि तानि 'ओअवेहि' साधय विजयी भूत्वा तत्र स्वाज्ञां प्रवर्तय इत्यर्थः 'ओअवेत्ता' साधयित्वा विजयं प्राप्य एताम् उक्तप्रकाराम् आज्ञप्तिका महयं प्रत्यर्पय इति 'तए णं से सुसेणे तं चेव पुव्यवणियं में आठ दिनों तक उत्सव करने का उन्हें आदेश दिया जब यह महोत्सव समाप्त हो चुका तब उसने सुषेण सेनापति रत्न को बुलाकर उससे ऐसा कहा - (गच्छण्णं भो देवाणुपिया गंगा महाणईए पुरिथिमिल्लं णक्खुडं दुच्चपि सगंगासागरगिरमेरागं समविसमणिक्खुडाणि य ओअवेहि ओअवेत्ता एयमाणत्तियं पच्चप्पिणाहि) हे देवानुप्रिय ! सुषेण सेनापते ! तुम गंगानदी के पूर्व भागवर्ती भरत क्षेत्र खण्डरूप निष्कुट प्रदेश में जो कि पश्चिमदिशा में गंगा से पूर्व दक्षिणदिशा में दो सागरों से और उत्तर दिशामें गिरि वैताढ्य से विभक्त हुआ है. जाओ-तथा वहाँ के जो समविषम अवान्तर क्षेत्ररूप निष्कुट प्रदेश है. उन्हें अपने वश में करो वहाँ अपनी आज्ञा चलाओं और यह सब काम कर के फिर हमें इसको खबर दो (तएणं से सुसेणे तंचेव पव्वતેણે શ્રેણી-પ્રણીજનેને બાલાવ્યા અને નિધિરનાની વયતાના ઉપલક્ષ્યમાં આઠ દિવસ સધી ઉત્સવ કરવાને તેમને આદેશ આપ્યા. જયારે તે મહોત્સવ સંપન્ન થઈ ગયા. ત્યારે तेणे सुषे सेनापति २लने माखान्यो भने तेने या प्रमाणे यु (गच्छण्णं भो देवाणुपिया गगामहाणईए पुरथिमिल्लं णिक्खुई दुच्चंपि संगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य ओअवेहि ओअवेत्ता एयमाणत्तिय पच्चप्पिणाहि) देवा। પ્રિય સુષેણ સેનાપતે તમે ગંગા નદીના પૂર્વ ભાગવતી ભરતક્ષેત્ર ખંડરૂપ નિષ્ફટ પ્રદેશમાં–કે જે પશ્ચિમ દિશામાં ગંગાથી, પૂર્વ દિશામાં બે સાગથી, અને ઉત્તર દિશામાં ગિરિ વૈતાત્યથી, વિભક્ત થયેલ છે-જાવ. તથા ત્યાં જે સમ-વિષમ અવાન્તર ક્ષેત્ર રૂપ નિષ્ફટ પ્રદેશે છે તે પ્રદેશને તમે પિતાના વશમાં કરો. ત્યાં તમે પેતાની આજ્ઞા પ્રચલિત કરો જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy