SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ ८६३ प्रकाशिका टीका तृ०३वक्षस्कारःसू०२७ दक्षियर्द्धगतभरतकायेवर्णनम् भाणियव्वं ततः स्वामिनो षदखंडाविपतिश्री मारतराजस्य आज्ञप्त्यनन्तरं खलु स सुषेणः सेनापतिः तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितम्-दाक्षिणात्यसिन्धुनिष्कुटवर्णितं तत्सर्वम् अत्रापि भणितव्यं वक्तव्यम् कियत्पर्यन्तमित्याह-'जाव ओअवित्ता' इत्यादि 'जाव ओअवित्ता तमाणत्तियं पच्चप्पिणइ पडिविसज्जेइ' यावन्निष्कुटम् साधयित्वा विजित्य ताम् उक्तानुसारिणीम् आज्ञप्तिकां स्वामिने भरताय प्रत्यर्प यति समर्पयति प्रतिविसर्जयति च तं सुषेणं सेनापति निजनिवासस्थानगमनाय स राजा भरतः आज्ञापयतीत्यर्थः 'जाव भोगभोगाइं भुंजमाणे विहरई' विसृष्टः सन् स सुषेणः यावत्पदात् स्नातः इत्यारभ्य यावत्प्रासादवरं प्राप्तः सन् इष्टान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मानुष्यकान् भोगभोगान् कामभोगान् तत्र शब्दरूपे कामो स्पर्शरसगन्धाभोगाः इति तान् भुजानः अनुभवन् विहरति तिष्ठति 'तएणं से दिव्वे चक्करयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमइ' ततो गङ्गादक्षिणनिष्कुट विजयानन्तरं खलु तद् दिव्यं चक्ररत्नम् अन्यदा कदाचिद् आयुधगृहशालातः प्रतिनिष्कामति निर्गच्छति पडिणिक्खमित्ता' प्रतिनिष्क्रम्य बहिनिर्गत्य 'अंतलिक्खपडिवण्णे जक्खसहस्सवणियं भाणियव्वं) इस प्रकार की आज्ञा जब भरतमहाराजा ने अपने सुषेण सेनापति को दी तब उस सुषेण सेनापति ने उस निष्कुट को अपने वश में कर लिया इत्यादि रूप से जैसा वर्णन पीछे किया गया है. वैसा ही वह सब वर्णन यहाँ पर पीछे उसने इसबात की भरत राजा को खबर दी यहाँ तक का कर लेना चाहिये भरत नरेश ने उस सुषेण सेनापति को सत्कार एवं सन्मानित कर विसर्जित किया (जाव भोगभोगाई भुनमाणे विहरइ ) यावत्पद से यहाँ "उस सुषेण सेनापति ने घर पर पहुंच कर स्नान किया आदि रूप पीछे कहा गया सब पाठ यहाँ गृहीत हुआ है" इस तरह वह अपने श्रेष्ठ प्रासाद में रहता हुआ भोग भोगों को भोगने लगा (तएणं सं दिव्वे चक्करयणे अन्नया कयाइ आउघर सालाओ पडिणिक्खमइ) गंगानदी के दक्षिण निष्कुट प्रदेशों को विजित कर लिया गया तब इसके बाद वह चक्ररत्न किसी भने थे मधु सम्पन्न ४ तमे अमने सूचना मापौ. (तपणं से सुसेणे तं चेव पुष्व. वणिय भाणियव्वं ) । ४।२नी माज्ञा जयारे भरत २०० मे पाताना सुषे सेनापतिने આપી ત્યારે તે સુષેણ સેનાપતિએ તે નિકુટ પ્રદેશને પોતાના વશમાં કરી લીધે, વગેરે જે વર્ણન પહેલાં કરવામાં આવ્યું છે. તેવું જ બધું વર્ણન અહીં પણ સમજવું જોઈએ ત્યારબાદ તે સુષેણ સેનાપતિએ એ વાતની ભારત રાજાને સૂચના આપી. ભરત નરેશે તે સુષેણ સેનાપતિને સત્કાર અને તેનું સન્માન કર્યું અને ત્યારબાદ તેને જવાની આજ્ઞા भापी. (जाव भोगभोगाइं भुजमाणे विहरइ ) यावत् ५४थी मही सुषेण सेनापति से ઘેર પહોંચીને સ્નાન કર્યું વગેરે રૂપમાં પાઠ પહેલાં વર્ણવવામાં આવેલ છે તે અહીં સંગૃહીત થયો છે. આ પ્રમાણે તે પિતાના શ્રેષ્ઠ પ્રાસાદમાં રહેતા અનેક ભેગોને ભોગવવા લાગે. (तएणं से दिव्वे चक्करयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमइ ) ગંગાનદી ના દક્ષિણ નિકુટ-પ્રદેશને જયારે જીતી લીધા ત્યાર બાદ તે દિવ્ય ચક્રરત્ન કોઈ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy