SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कार: सू० २४ ऋषभकूट विजयवर्णनम् ८१७ विशेषाः यत्र तत्तथा पुनः कीदृशम् 'अट्टकण्णिअं' अष्टकर्णिकम् कर्णिका कोणा । यत्र अत्रियं मिलति तेषां चाध उपरि प्रत्येकं चर्तु सद्भावात् अष्टकर्णिकाः यत्र तत्तथा पुनश्च 'महिगरणिसंठिअं' अधिकरणिसंस्थितम् अधिकरणिः-सुवर्णकारोपकरणं 'एरण' इति भाषाप्रसिद्धम् तद्वत् संस्थितं संस्थानम् आकारविशेषो अवयवसन्निवेशो यस्य तत्तथा तत् सदृशाकार मित्यर्थः समचतुरस्रत्वात् पुनश्व कीदृशम् 'सोवणियं' सौवर्णिकं सुवर्णमयम् अष्टसुवर्णमयत्वात्, तत्र केच अष्ट सुवर्णा इत्याह- ' चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडशश्वेतसर्षपाः एकं धान्यमाषफलं ! द्वे धान्यमाषफले एका गुञ्जाः एकः कर्ममाषकः षोडशकर्ममापका एकः सुवर्ण इति एतादृशैरष्टभिः सुवर्णैः काकणीरत्नं निष्पद्यते इति एतादृशविशेषणविशिष्टं काकणीरत्नं परामृशति गृह्णाति 'परामुसिता' परामृश्य काकणीरत्नं गृहीत्वा "उसभकूडस्स पव्त्रयस्स पुरथिमिल्लेसि कडगंसि णामंग आउडेइ ? ऋषभकूटस्य पर्वतस्य पौरस्त्ये पूर्व भागवर्त्तिनि कटके मध्यभागे नामकं नामैव नामस् स्वार्थे कः आजुडति सम्बद्धं करोति लिखतीत्यर्थः केन प्रकारेण लिखतीत्याह - गाथाइसके कोने होते हैं- जहां तीन कोटिया मिलती है । ये आठ कोने रूप कर्णिकाएं उनके नीचे ऊपर प्रत्येक में ४-४ होती है । इस काकणी रत्न का संस्थान अधिकरणी जैसा होता है जिसे एरण कहा गया है । इस पर सुवर्णकार सोनेचांदी के आभूषणों को कूट २ कर बनाता है । यह ममचतुरस्र होता है इसीलिये इसे एरण के जैसा कहा गया है । (सोवणियं ) यह अष्ट सुवर्णमय होता है । ये अष्टसुवर्ण इस प्रकार से निष्पन्न होते हैं--चार मधुर तृण फलों का एक श्वेत सर्व होता है । सोलह श्वेतसर्षपों का एक उड़द के दाने के समान का वचन होता है । दो उडदों के बराबर वजनवाली एक गुञ्जा-रति होती है । और १६ रतियों का एक सुवर्ण होता हैऐसे आठसुवर्ण के बराबर इसका वजन होता है । (परामुसित्ता) इस प्रकार के विशेषणों से विशिष्ट काकणीरत्न को लेकर ( उमभकूडस्स पव्वयस्स पुरथिमिल्लास कडगंसि ण मगं आउडेइ) उसने ऋषभकूट पर्वत के पूर्व भागवर्ती कटक पर- मध्यभाग में अपना नाम लिखा- " नामक" में વિશેષ રૂપ હોય છે એ રત્નને આઠ ખૂણાઓ હોય છે. ત્યાં ત્રણ કાટિએ મલે છે. એ આ ખૂણાઓનાં રૂપમાં જે કર્ણિકાઓ હોય છે, તેમની નીચે અને ઉપર પ્રત્યેક માં ૪,૪ ખૂણાઓ હૈય છે. એ કાકણી રત્નનું સ્થાન અધિકરણી જેવુ હાય છે. જેને એરણુ કહેવામાં આવે છે. સુવ`કાર એની ઊપર સુવણ' ચાંદીના આભૂષણે કૂટી-કૂટીને તૈયાર કરે છે. એ સમચતુસ્ર હોય छे, मेथी मे रत्नने मेरो हेवामां भाव्यु छे. ( सोवण्णियं ) मे ष्ट सुवर्णभय હોય છે. એ અષ્ટ સુવણે† આ પ્રમાણે નિષ્પન્ન હોય છે. ચાર મધુર તૃણ કપાનુ એક શ્વેત સરસવ હાય છે. ૧૬ શ્વેત સરસવનુ વજન એક અડદ બરાબર હોય છે. એ આદોની બરાબર વજનવાળી એક ગુજા–રત્તિ હાય છે. ૧૬ રત્તિનુ એક સુવણ હોય છે. એવા मासुवर्णुनी राजर मेनुं वन होय छे (परामुसित्ता) मा भतना विशेषणोथी विशिष्ट अशी रत्नने वर्धने (उसभकूडस्ल पव्वयस्स पुरथिमिल्लेसि कड़गंसि णाम आउडेइ ) તેણે ૠષભકૂટ પર્વતના પૂર્વ ભાગવતી" કટક ઉંપર મધ્ય ભાગમાં-પેાતાનુ નામ લખ્યું १०३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy