SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ imanwwwww ८१६ जम्बूद्वीपप्रज्ञप्तिसूत्रे धनानन्तरं खलु स भरतो राजा तुरगान चतुरोऽपि अश्वान् निगृह्णाति चतुर्पु मध्ये दक्षिणपार्श्वस्थतुरगौ आकर्षति वामपार्श्वस्थतुरगौ पुरस्करोतीत्यर्थः अश्वान् निगृह्य रथं परावर्तयति निवर्तयति 'परावत्तित्ता' परावर्त्य निवर्त्य 'जेणेव उसहकडे तेणेव उवागरछइ' यत्रैव ऋषभकूटम् तन्नामकः पर्वतः तत्रैव उपागच्छति ‘उवागच्छि ता' उपागत्य 'उसहकूडं पच्चय तिक्खुतो रहसिरेणं फुसइ' ऋषभकूटं पर्वतं त्रिः कृत्वः वारत्रयं रथशिरसा रथाग्रभागेन स्पृशति परामृशति 'फुसित्ता तुरए णिगिण्हइ' स्पृष्ट्वा प्रामृश्य तुरगान् निगृह्णाति अनिरोधयति 'णिगिहिता रहं ठवेइ' अश्वान् निगृह्य रथं स्थापयति 'ठविता' स्थापयित्वा 'छत्तलं दुवालसंसिअं अट्ठकण्णिअं अहिगरणिसंठिअं सोवण्णियं कागणिरयणं परामुसइ' स भरतो राजा काकणीरत्नं परामृशति गृह्णातीत्युत्तरेण सम्बन्धः किं विशिष्टं तदित्याह-'छत्तल, षट्तलम् तत्र चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षट् षट् संख्याकानि तलानि अधोभागा यत्र तत्तथा तानि च अत्र मध्यखण्डरूपाणि यै (मौ अविषमतया तिष्ठन्तीति, तथा 'दुवालसंसि द्वादशास्रिकम् द्वादश अधः उपरि तिर्यक चतसृष्वपि दिक्षु प्रत्येकं चतसृणामस्त्रीणां सद्भावात् अत्रयः कोटयः आकारभरत राजा ने धौड़ों को खड़ा किया-दक्षिण पावस्थ घोड़ों को खेंचा और वाम पार्श्वस्थ घोड़ों को आगे किया-इस तरह से करके उसने (रहं पराय तेइ) रथ को लौटाया ( परावतित्ता जेणेव उसहकूडे तेणेव उवागच्छइ) रथ को लौटाकर मोड़कर जहां ऋषभकूट था वह वहां पर आया ( उवागच्छित्ता उसहकूटं पव्वयं तिक्खुतों रहसिरेणं फुसइ) वहां आकर के उसने ऋषभकूट पर्वत का रथ के अग्रभाग से तीन बार स्पर्श किया (फुसि ता तुरए णिगिण्डइ) तीन बार स्पर्श करके फिर उसने घोड़ों को चलने से रोका- ( णिगिणिहत्ता रहं ठवेइ) धोड़ों को रोक कर उसने रथ खड़ा किया ( ठवित्ता छत्तलं दुवालसंसि अट्टकण्णिअं अहिगरणिसंठिअं सोवणियं कागणिरयणं परामु सइ) रथ खड़ा करके उसने काकणो रत्न को उठाया-यह काकणीरत्न ६ तलौ वाला होता हैचार दिशाओं में ४तल और ऊपर नीचे में १-१ तल-इस तरह से इसके ये ६ तल होते हैंतथा इसमें १२ कोटियां होता है- ये कोटियां एक प्रकार के आकार विशेषरूप होती है । आठ ભરત મહારાજાએ ઘોડાઓ ને ઊભા રાખ્યા. દક્ષિણ પા૨વસ્થ ઘડાઓને ખેંચ્યા અને વામपाश्वस्थ घोडायाने माण ४ा. मा प्रमाणे शन तो (रह परावत्तेइ) २थने पाछ। ३च्या ( परावत्तित्ता जेणेव उसहकूडे तेणेव उवागच्छइ ) २थन पाछ। ३२वीन ते सरत नरेश यां पलट ते त्यां गया. ( उवाच्छित्ता उसहकूड पव्वयं तिक्खुतो रहसिरेणं કરણ) ત્યાં પહોંચીને તેણે ત્રષભકૂટ પર્વતને રથના અગ્ર ભાગથી ત્રણ વખત સ્પર્શ કર્યો (फुसित्ता तुरए णिगिण्हइ) त्रए मत २५श ४रीने पछी तणे पायाने ला राज्या. (णिगिण्हित्ता रहं ठवेइ) घोडायाने शीन ते २५ असे न्या. (ठवित्ता छत्तलं दुपालसंसिअ अट्ठकण्णिअं अहिगरणिस ठिअ सोवणिय' कागणिरयणं परामुसइ) २थ अना રાખીને તેણે કાકણી ૨નને હાથમાં લીધું. એ કાકણી રત્ન ૬ તલ વાળું હોય છે. ચાર દિશાઓમાં ૪ તલ અને ઉપર-નીચે એક–એક તળ. આ પ્રમાણે સર્વે મળીને એ રત્નને ૬ છ તળ હોય છે. એ રત્નમાં ૧૨ કેટિઓ હોય છે. એ કટિએ એક પ્રકારના આકાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy