SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ ८१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वयम् 'ओसप्पिणी' इत्यादि 'ओसप्पिणी इमीसे तइयाए समाए पच्छिमे भाए' 'ओसप्पिणी' अवसर्पिण्या: अत्र षष्ठी लोपः प्राकृतत्वात् अस्याः तृतीयायाः समायाः तृतीयारकस्य पश्चिमे भागे तृतीये भागे इत्यर्थः । अहमंसि चक्कवट्टी भरहो इअ नामधिज्जेणं ॥१॥ द्वितीय गाथामाह-अहमस्मि चक्रवर्ती भरत इति नामधेयेन नाम्ना 'अहमंसि पढमराया, अहयं भरहाइवो णरवरिंदो। णस्थि महं पडिसत्त जिथं मए भारहं वास ॥२।। अहमस्मि प्रथमराजा प्रथमशब्दस्य प्रधानपर्यायत्वात्, अहं भरताधिपः-भरतक्षेत्राधिपः नरवरा:सामन्तादयः तेषामिन्द्रः नास्ति मम प्रतिशत्रु:-प्रतिपक्षः जितं मया भारतं वर्षम् ॥२॥ 'त्ति कटु' इति कृत्वा 'णामगं आउडेइ' नामकम् आजुडति लिखति अस्य सूत्रस्य निगमार्थकत्वान्न पौनरुक्त्यम् ‘णामगं आउडित्ता रहं परावत्तेइ' नामकम् आजुड्य लिखिस्वार्थ में "क" प्रत्यय किया गया है- अपने नामको उस भरत नरेश ने किस प्रकार से लिखा इसे प्रगट करने वाली ये दो गाथाएँ हैं"ओसप्पिणी इमीसे तइआए समाइ पच्छिमे भाए । अहमंसि चक्कवट्टी भरहो इस नामधिज्जेणं ॥ अहमंसि पढमराया अहयं भरहाहिवो णरवरिंदो । णस्थिमहं पडिसत्तू जिअं मए भारहं वासं ॥२॥ इनका अर्थ इस प्रकार से हैं-इस अवसर्पिणी काल के तृतीय आरे के पश्चिम भाग मेंतृतीय भाग में- मैं भरत नाम का चक्रवर्ती हुआ हूं, १ और मैं ही यहां- भरत क्षेत्र में कर्मभूमि के प्रारम्भ में सर्व प्रथम राजा हुआ हूं। यहां प्रथम शब्द प्रधानपर्याय का वाची है। सामन्त आदि का मैं इन्द्र के जैसा इन्द्र हूं मेरा कोई शत्रु नहीं है। मेरे षट् खण्डमण्डित भरत क्षेत्र में मेरा अखण्ड साम्राज्य स्थापित हो चुका है। (इति कटु णामगं आउडेइ) इस प्रकार से उसने अपना परिचयात्मक नाम लिखा (णामगं आउडित्ता रहं परावत्तेइ) नाम लिख करके फिर "नामस्वाभा 'क' प्रत्यय सवाभत मावत छ, पातानु नामत लत नरेश કેવી રીતે લખ્યું. આને પ્રકટ કરવા માટે આ બે ગાથાઓ છે-- ओसप्पिणी इमीसे तइआए समाइ पच्छिमे भाए । अहमंसि चक्कवट्टी भरहो इ अनामधिज्जेणं ॥१॥ अहमंसि पढमराया अहय भरहाहिवो गरबरिंदों । थिमहं पडिसतु जिअं मए भारहं वासं ॥२॥ એ ગાથાઓનો અર્થ આ પ્રમાણે છે- એ અવસર્પિણી કાળના તૃતીય આરકના પશ્ચિમભાગમાં- તૃતીય ભાગમાં– હું ભરત નામે ચક્રવત થયા છું. ૧૫ અને હું જ અહી ભરતક્ષેત્રમાં કર્મભૂમિના પ્રારંભમાં સર્વપ્રથમ રાજા થયો છું, અહીં પ્રથમ શબ્દ પ્રધાનને પર્યાય વાચક છે. એટલે કે પ્રથમ શબ્દને અર્થે પ્રધાન અથવા મુખ્ય થાય છે. સામત વગેરેમાં હું ઈન્દ્ર જે છું, મારે કોઈ શત્રુ નથી, ષટુ ખંડ મંડિત આ ભરતક્ષેત્રમાં મારું म साय स्थाई यूयं छे. (इति कटु णामगं आउडेइ ) मा प्रमाणे तेथे परिययाम पातानु नाम ज्यु. (णामग आउडिता रहं परावते) नाम समान पछी तो त्यांचा पाताना २यने पाछ। बायो. (परावतिता जेणेव विजयखंधावारणिवेसे जेणेव જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy