SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारः सू० २३ उत्तरदिग्वर्तिनिष्कुटविजयानंतरीयवृत्तवर्णनम् ८१३ भरतेन राज्ञा ऊर्ध्व विहायसि निसृष्टो मुक्तः सन् क्षिप्रमेव शीघ्रमेव द्वासप्तति योजनानि गत्वा क्षद्रहिमवगिरिकुमारस्य देवस्य मर्यादायाम् अवधिभूतोचितस्थाने निपतितः 'तएणं से चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं णिवइ पासइ' ततः खलु स क्षुद्रहिमवगिरिकुमरो देवः मर्यादायां शरं निपतितं पश्यति 'पासिता' दृष्ट्वा आसुरुत्ते रुटे जाव पीइदाणं सव्वोसहिं च मालं गोसीसचंदणं कडगाणि जाव दहोदगं च गेण्हइ' आसुरूत्तो रुष्ट इत्यदि विशेषणविशिष्टो यावत्करणात् भ्रुकुटिं करोति अधिक्षिपति भरतेति नामाङ्कितं शरं गृह्णाति ना म च वाचयति इत्यादि ग्राह्यं प्रीतिदानं सर्वोषधोः फलपाकान्तवनस्पतिविशेषान राज्याभिषेकादि योग्यान्, मालां कल्पद्रुमपुष्पमालाम् गोशीर्षचन्दनं च हिमवत्कुञ्ज भवं कटकानि यावत्पदात् त्रुटितानि बाहाभरणानि वस्त्राणि आभरणानि भरतेति नामाङ्कितं शरं चेतिरण्णा उड्ढं वेहासं णिसट्टे समाणे खिप्पामेव बावत्तरि जोयणाई गंता चुल्लहिमवंतगिरि कुमारस्स देवस्स मेराए णिवइए) ऊपर आकाश में भरत महाराजा के द्वारा छोड़ा गया वह बाण शीघ्र हो ७२ बह तर योजन तक जाकर क्षुद्र हिमवन्त कुमार देव के स्थान की हद में पड़ा (तए णं से चुलहिमवंतगिरिकुमारे देवे मेराए सरं णिवडियं पासइ) बाण को अपनी हदमें पड़ा हुआ जब उस क्षुद्रहिमवन्तगिरिकुमार देव ने देखा तो (पासित्ता आसुरत्ते रुट्टे जाव पीइदाणं सव्वोसहिं च मालं गोसीसचंदणं कडगाणि जाव दहोदगं च गेण्हइ) देखकर वह इकदम क्रोध से लाल हो गया । रुष्ट हो गया यावत् शब्द से यहां ऐसा पाठ गृहीत हुआ है उसकी भृकुटो चढ़ गई, उसने बाणफेंकने वाले का तिरस्कार किया तथा भरत इस नाम से अङ्कित उस बाण को उसने उठालिया और उस पर लिखे हुए नाम को उसने वांचा" इत्यादि पूर्वोक्त पाठ गृहीत हुआ है। तव फिर उसने भरत महाराजा को मेट में देने के लिए सषिधियों को फलपाकान्तवनस्पतिविशेषों को जो कि राज्याभिषेकादि के योग्य थे। कल्पवृक्ष के पुष्पो को माला को, गोशीर्ष चन्दन को, कटको को यावत्पदगृहीत त्रुटितों को- बाहुओं के आभरणों को- वस्त्रों को एवं 'भरत' इस नाम से गंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए ) ७५२ माशमा १२1 1 43 મુફત તે બાણ શીધ્ર ૭૨ જન સુધી જઈને ક્ષુદ્ર હિમવનતકુમાર દેવના સ્થાનની સીમાં માં ५.यु. (तए णं से चुल्लहिमवंर्तागरिकुमारे देवे मेरा ए सरं णिवडियं पासइ) यारे ते क्षुद्र भवन्त Pि मारे पास ने पोतानी सीमामा ५नयुता (पासिता आसुरत्ते रूठे जाव पीईदाणं सव्वोसहिं च मालं गोसीसचंदणं कडगाणि जाव दहोदगंय गेहइ) જઈ ને તે એકદમ ક્રોધથી રાતે ચળ થઈ ગયા. ૦ષ્ટ થઈ ગયે. યાવત્ શબ્દ થી અહીં આ પ્રમાણે પાઠ સ ગૃહીત થયે છે તેની ભ્રકુટી વક્ર થઈ ગઈ તેણે બાણ ચલાવનારને તિરસ્કાર કર્યા. અને ભરત નામાંકિત તે બાણને તેણે ઉપાડયું. તથા તે બાણ ઉપર લખેલા નામને તેણે વાગ્યું. ઈત્યાદિ પૂર્વોક્ત પાઠ અત્રે ગૃહીત થયો છે. ત્યારબાદ તેણે ભરતરાજા ને ભેટ માં અર્પિત કરવા માટે સોંષધિઓને ફળપાકાત વનસ્પતિ વિશેષોને કે જે રાજ્યાભિષે. કાદિ વિધિઓ માટે આવશ્યક હોય છે. કલ્પવૃક્ષના પુપોની માળાને, ગશીર્ષ ચદનને, કટકોને, યાવત્ યદુથી સંગૃહીત ત્રુટિને– બાહુઓના આભરણેને વસ્ત્રોને, ભરતનામાંકિત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy