SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ ८१४ जम्बूद्वीपप्रज्ञप्तिसूत्रे ग्राहयं द्रहोदकं च पद्मद्रहोदकं गृह्णाति 'गिव्हित्ता' गृहीत्वा 'ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंत गिरिमेराए अहरणं देवाणुप्पियाणं विसयवासी जाव अहण्णं देवाणुप्पियाणं उत्तरिल्ले अंतवाले जाव पडिविसज्जइ' तथा उत्कृष्टया यावत् पदेन देवगत्या व्यतिव्रजति भरतान्तिकमुपसर्पति विज्ञापयति चेति विज्ञेयम् उत्तरस्यां क्षुद्र हिमवद्भिरेः मर्यादायाम् अहं खलु देवा प्रियाणं विषवास यावत्पदात् अहं खलु देवानुप्रियाणं किंकर इति ग्राह्यम्, अहं खलु देवानुप्रियाणाम् औत्तराहो लोकपाल: अत्र यावत्पदात् प्रीतिदानमुपनयति तद् भरतः प्रतीच्छति देवं सत्कारर्यात सम्मानयति इति ग्राह्यम्, तथा कृत्वा च प्रतिविसर्जयति निजभवनगमनाय आज्ञापयतीत्यर्थः ।। सू २३ ॥ अथ अधिकrत्साहात् अष्टभक्तं तपस्तीरयित्वा कृतपारणक एव अवधिप्राप्त दिग्विजयाङ्क कर्तुकामः श्री ऋपमभूः ऋषभकूटगमनाय उपक्रमते " तरणं से " इत्यादि । मूलम् - तए णं से भरहे राया तुरए णिगिण्हइ णिगिव्हित्ता रहं परावइ परावतित्ता जेणेव उसहकूडे तेणेव उवागच्छइ उवागच्छिता उसह कूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्हs णिगि अङ्कित बाण की तथा पद्मद के जल को साथ में लिया। (गेण्हित्ता ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंत गिरिमेराए अहण्णं देवाणुप्पियाणं विसयवासी जाव अहण्णं देवाणुप्पि - यण उत्तरिल्ले अंतवाले जाव पडिविसज्जइ) और लेकर वह उस प्रसिद्ध देवगति से भरत के पास चला वहां पहुँचकर उसने उनसे ऐसा निवेदन किया- उत्तरदिशा में क्षुद्र हिमवत् पर्वत की हद में मैं आप देवानुप्रिय अधीनस्थ देश का निवासी हूँ। यहां यावत्पद से "अहं खलु देवाणुप्रियाणां किंकरः " इस पाठ का ग्रहण हुआ है । मैं आप देवानुप्रियका उत्तर दिशा का लोकपाल हूं यहां यावत् पद से "प्रीतिदानमुपनयति, तद् भरतः प्रतीच्छति, देवं सत्कारयति, सम्मानयति" इन पदों का संग्रह हुआ है । सत्कार सम्मानकर फिर वह भरत नरेश उसे विसर्जित कर देता है-अपने भवन में जाने के लिए उसे आज्ञा देता है ||२३| साथै सीधां (गिन्हित्ता ताए उक्किट्ठाए जाव उत्तरेणं તે તથા પદ્મહદના જળ चुल्लहिमवंत गिरिमेराए अहरणं देवाणुप्पियाण विसयवासी जाव अहरणं देवाणुवियाणं उत्तरिल्ले अंतवाले जाव पडिविसज्जइ) भने स ने ते पोतानी सुप्रसिद्ध हेव गतिथी ભરત રાજા પાસે જવા રવાના થયે. ત્યા પહેાંચીને તેણે તે રાજાને આ પ્રમાણે વિન ંતિ કરી કે હે દેવાનુપ્રિય ! ઉત્તર દિશામાં ક્ષુદ્ર હિમવંત પર્યંતની સોમામાં સ્થિત તેમજ આપ श्रीना अधीनस्थ देशनो हुँ निवासी छु यहीं यावत् पहथी "अहं खलु देवानुप्रियाणां किंकरः આ પાઠ સંગૃતિ થયેા છે. હું આપ દેવાનુપ્રિયના ઉત્તર દિશા તરફના દિક્પાલ धुं मही यावत् पथी "प्रीतिदानमुपनयति, तद् भरतः प्रतीच्छति, देवं सत्कारयति, सम्मानयति' मे पहने। संग्रह थयो छे. सत्तार તથા સન્માન કરીને તે ભરતેન્દ્ર. રાજા તેને વિસર્જિત કરી દે છે. પેાતાના ભવનમાં જવાની તેને આજ્ઞા આપે છે. સૂત્ર-૨ માણુ ܙܕ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy