SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ ८१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे परिगरणिगरिअ मज्झो वाउडुअ सोभमाणकोसेज्जो । चित्तेण सोभए धणुवरेण इंदोव्व पच्चक्खं ॥१॥ तं चंचलायमाणं पंचमिचंदोवमं महाचावं । छज्जइ वामे हत्थे णरवइणो तंमि विजयमि ॥२॥ छाया-परिकरनिगडितमध्यो वातोद्धृत शोभमानकौशेयः । चित्रेण शोभते धनुर्वरेणेन्द्र इव प्रत्यक्षम् ॥१॥ तच्चञ्चलायमानं पञ्चमो चन्द्रोपमं महाचापम् । राजते वामे हस्ते नरपते स्तस्मिन् विजये ॥२॥ बाणं मुश्चन् भरतः कीदृशःइत्याह-'परिकर' इत्यादि । परिकरनिगडितमध्यः इति तत्र परिकरः मल्लकच्छबन्धः युद्धोचितवस्त्रबन्धविशेषस्तेन निगडितं सुवद्ध मध्यं मध्यभागो यस्य स तथा, तथा, बातोद्धत शोभमानकौशेयः वातेन समुद्रवातेन पवनेन उद्धतम् उत्क्षिप्तं शोभमानं कौशेयं वस्त्रविशेषो यस्य स तथा अवशिष्टपदानि प्रसिद्धान्येव' ततः किं जातमित्याह -'तए णं से' इत्यादि । 'तए णं से सरे भरहेणं रण्णा उड्डे वेहास णिसटे सनाणे खिप्पामेव बावत्तरि जोयणाई गंताचुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए' ततःखलु स शरोपरिगरणिगरिअमज्झो वाउछु अमोभमाण कोसेज्जो । चित्तेसोभए धणुवरेण इंदोव्व पच्चक्खं ॥१॥ तं चंचलायमाणं पंचमिचंदोवमं महाचावं । छज्जइ वामे हत्थे नरवइणो तमि विजयंमि ॥२॥ ___ बाण को छोड़ते समय भरत महाराजा कैसा प्रतीत हुआ-यही बात इस गाथाद्वय में प्रगट की गई है-जिस समय भरत राजा ने बाण छोड़ा उस समय उसने मल्ल की तरह अपनी कच्छा को अच्छी तरह से बांधलिया था कटिभाग कोभी खूब अच्छी तरह से कसकर बांध लिया था उसके द्वारा धारण किये कौशेय वस्त्र उस समय समुद्र की उत्थ वायु से धीमे धीमे कंपित हो रहा था, अतः वह उस धनुषवर से ऐसा प्रतीत होता था, कि मानों साक्षात् इन्द्र ही यहां उपस्थित हुआ है। बाकी के गाथोक्त पदों को व्याख्या सुगम है । (तए णं से सरे भरहे णं तथा च-परिगरणिगरिअमज्झो वाउछु सोभमाणकोसेज्जो। चित्तेण सोभए धणुवरेण इंदोव्व पच्चक्खं ॥१॥ तं चंचलायमाणं-पंचमियदोवम महायावं । छज्जइ वामे हत्थे नरवइणो तंमि विजयमि ॥२॥ બાણ છેડતી વખતે ભરત નરેશ કે સુશોભિત થયે, એજ વાત એ ઉપર્યુકત ગાથા દ્વયમાં પ્રકટ કરવામાં આવી છે. જે સમયે ભરત રાજાએ બાણ છેયું તે સમયે તેણે મહલ (પહેલવાન) ની જેમ પોતાની કચછા ને સારી રીતે બાંધી લીધી. કમરને પણ સારી રીતે કસીને બાંધી લીધી તેણે કૌશય વસ્ત્ર ધારણ કરેલું હતું. તે વસ્ત્ર સમુદ્રમાંથી પ્રવાહિત થતા વાયુથી મંદ-મંદ રૂપે, કપિત થઈ રહ્યું હતું. એથી ધનુષધારી તે રાજા, એમ લાગતું હતું કે જાણે સાક્ષાત્ ઈદ્ર જ ત્યાં ઉપસ્થિત થયેલ ન હોય શેષ ગાથાકૂત પદેની વ્યાખ્યા સુગમ छ. (तपणं से सरे भरहेणं रण्णा उड्ढं वेहासं णिसढे समाणे पिप्पामेव बावत्तरि जोयणाई જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy