SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० २३ उत्तरदिग्वर्ति निष्कुट विजयानंत रीयवृत्तवर्णनम् ८९१ मे ते विसवासीति कट्टु उद्धं वेहास उसुं णिसिरइ परिगरणिगरिअमज्झे जाव' चतुरोषितुरगान् निगृह्य तथैव मागधतीर्थाधिकारवदेव यावद् आयतकर्णायतं इषुमुदारमिति अत्र 'तव' ति वचनात् रथस्थापनं धनुर्ग्रहणं वाणग्रहणं च वक्तव्यम् ततः तम् उदारम् उद्भटम् इषुं बाणं यावदायत कर्णायतम् आयतं प्रयत्नयुक्तं यथा भवति तथा कर्णे यावत् कर्णपर्यन्तम् आयतम् आकृष्टं कृत्वा तत्र इमानि वचनानि अभाणीत् स नरयतिः अत्र यावत् पदेन 'हंदि सुतो भवतो' इत्यादि गाथाद्वयं वाच्यं सर्वे मे ते देशवासिनः इति पर्यन्तम् एतत्य विशेषतो व्याख्यानं तृतीयवक्षस्कारे षष्ठसूत्रे विलोकनीयम् इति कृत्वा इत्युच्चार्य ऊर्ध्वमू उपरि विहायसि आकाशे क्षुद्र हिमव गिरिकुमारस्य तत्रावास संभवात् इषुं बाणं निस्सृजति मुञ्चति 'परिगरणिगरिअमज्झो जावत्ति' अत्र यावत्पदात् वाणमोक्षप्रकरणाधीतं परिपूर्ण गथाद्वयं वक्तव्यमिति तथा च तव जाव आयतवण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भणीअ से णरवई जाव सव्वमेते विसयवासीति कट्टु उद्धं वेहासं उसुं णिसिरइ परिगरणिगरिअमज्झे जाव ) चारों घोड़ो को थाम कर के मागधतीर्थाधिकार में कहे गये अनुसार उसने फिर अपने धनुष को उठाया बाण को उठाया फिर बाण को धनुष पर स्थापित किया और फिर उसने धनुष पर आरोपित करके उस उदारउद्भट धनुष को कान तक खचा कान तक धनुष खेंचकर फिर उसने इस प्रकार के इन वचनों को कहा- "हंदि सुणंतो भवंतो" ये वचन पूर्वोक्त इन दो गाथाओं में प्रकट कर दिये गये हैं सो वे ही वचन "सब आप लोग मेरे देश निवासी हैं यहां पर भी कहलेना चाहिए इनकी व्याख्या तृतीय वक्षस्कार में छठवें सूत्र में की गई है सो वहीं से इसे जानलेनी चाहिये ऐसा कहकर उसने अपने बाण को ऊपर आकाशमें छोड़ा क्योंकि वहीं पर क्षुद्रहिमवद्विरि कुमार का आवास था । "परिगरणिगरि अमज्झो जावति" यहां यावत्पद से- "बाणमोक्षप्रकरण में कथित परिपूर्णगाथाद्वय कहलेनी चाहिये । तथा च - जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भणीअ से णरवई जाव सव्वमेते विसयवासीत्ति कटु उद्ध वेहासं उसुं णिसिरइ परिगरणिगरिअमझे जाव ) ચારે ઘેાડાઓને થંભાવીને માગધતીર્થાધિકારમાં કહ્યા મુજબ તેણે પેાતાના ધનુષ ને હાથમાં લીધું. ખાણ હાથમાં લીધુ, ખાણ ને ધનુષ ઉપર સ્થાપિત કર્યું" અને પછી ધનુષ ઉપર આરાપિત કરીને તે ઉદાર ઉદ્ભટ ધનુષ કાન સુધી ખેંચી ને પછી તેણે આ પ્રમાણે કહ્યું-કૃત્િ सुणंतो भवतो" मे वयन। पूर्वोइत मे मे गाथामा प्रष्ट श्वामां आवे छे. तो मे વચન-આપ સવ મારા દેશવાસી છે. અહીં પણ સમજવાં જોઈએ. એ વચનેની વ્યાખ્યા તૃતીય વક્ષસ્કાર'માં ૬ ઠા સૂત્રમાં કહેવામાં આવી છે તે। જિજ્ઞાસુએ ત્યાંથી જ જાણવા યત્ન કરે. આમ કહીને તેણે પેાતાના ખાણને ઉપર આકાશમાં છેડયુ કેમકે ત્યાંજ ક્ષુદ્ર હિમવદ્ ગિરિ કુમારના આવાસ હતા. 'परिगर णिगरिअमज्झो जावत्ति " यहीं यावत् पहथी “जाए भोक्ष अशुभ उथित પરિપૂર્ણ ગાથાદ્ભય કહેવી જોઈએ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy