SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ ८०२ जम्बूद्वीपप्रज्ञप्तिसूत्रे "पढमणरीसर ईसर हियईसर महिलिया सहस्साणं । देवसयसाहसीसर चोदस रयणीसर जसंसी ॥३॥" हे प्रथमनरेश्वर ! हे ऐश्वर्यधर ! हे महिलिकासहस्राणां चतुःषष्टि स्त्रीसहस्राणां हृदयेश्वर प्राणवल्लभ ! देवशतसहस्त्राणां रत्नाधिष्ठातमागधतीर्थाधिपादि देवलक्षाणामीश्वर ! चतुर्दशरत्नेश्वर ! चक्ररत्नछत्ररत्नादीमधिपते ! यशस्विन् ! इति तृतीय गाथार्थः ॥३॥ "सागरगिरिमेराग उत्तरवाईण मभिजिअं तुमए । ता अम्हे देवाणुप्पियस्स विसए परिवसामो !।४॥ तथा 'सागरगिरिमेराग' सागरगिरिमर्यादम् तत्र सागरः पूर्वापरदक्षिणाख्पः समुद्रः, गिरिः-हिमवान् तयोः मर्यादा अवधिर्यत्र तत् सागरगिरिमर्यादम् पूर्वापरदक्षिणदिक्जये समुद्रावधिकम् उतरतो हिमाचलावधिकम् यत् 'उत्तरवाईणमभिजिअं तुमए' उत्तरावाचीनम् उत्तरार्द्धदक्षिणार्धभरतं सम्पूर्णभरतमित्यर्थः तत् त्वयाऽभिजितम् स्वायत्तीकृतम् 'ता' तस्मात् 'अम्हें' वयम् देवानुप्रियस्य विषये देशे परिवसामः युष्माकं प्रजारूपेण निवसामः इत्यर्थः इति चतुर्थगाथाया अर्थः बोद्धव्यः ॥४॥ 'अहो णं देवाणुप्पियाण इड्ढोजुई जसे बले वीरिए पुरिसक्का परक्कमे दिव्वा देवजुई दिच्चे देवाणुभावे लद्धे पत्ते अभिसमण्णागए' तत्र अहो इति आश्चर्य खलु देवानुप्रियाणाम श्रीमतां ऋद्धिः सम्पत् धुतिः प्रभा यशः कीतिः बलं शारीरिकशक्तिः वीर्यम् आत्मशक्तिः हे प्रथम नरेश्वर ! हे इश्वर ऐश्वर्यधर ! हे चतुष्षष्ठीसहस्त्रनारीहृदयेश्वर हे रत्नाधिष्ठायक, मागध तीर्थाधिपादिदेवलक्षेश्वर ! हे चतुर्दशरत्नाधिपते ! हे यशस्विन् ! ॥३। आपने पूर्व, एवं पश्चिम, दक्षिण समुद्र तक के एवं क्षुद्रहिमाचलतक के उत्तरार्द्ध दक्षिणार्ध भरत को- परिपूर्ण भरत क्षेत्र को भावी में भूतवदुपचार की अपेक्षाकर के अपने वश में कर लिया है. अतः अब हम आप देवानुप्रिय के ही देश में रहने वाले बन गये हैं । हम आपकी ही प्रजा रूप हो गये हैं ।४।-'अहोणं देवाणुप्पियाणं इढ डीजुई जसे बले वीरिए पुरिसक्कारपरक्कमे दिव्वा देवजुई दिव्वे देवाणुभावे लढे पते अभिसमण्णागए) यहां-अहो यह शब्द आश्चर्य अर्थ में प्रयुक्त हुआ है । आप देवानुप्रिय की ऋद्धिसम्पन् , धुति, प्रभा यश-कीर्ति,बल शारीरिक शक्ति, वीर्य-आत्मशक्ति, पुरुषकार-पौरुष और पराઉપર જીવિત રહે. જરા હે પ્રથમ નરેશ્વર ! હે ઈશ્વર એશ્વર્યધર ! હે ચતુષષ્ઠી સહસ્ત્ર નારી હદયેશ્વર ! હે રત્નાધિષ્ઠાયક, માગધતીર્થાધિપદિ દેવલક્ષેશ્વર ! હે ચતુર્દશ રત્નાધિપતે હ યશશ્વન કા આપશ્રીએ પૂર્વ, પશ્ચિમ, દક્ષિણ સમુદ્ર સુધીના તેમજ ક્ષુદ્ર હિમાચલ સુધીના ઉત્તરાદ્ધ-દક્ષિણાદ્ધ ભરતને-પરિપૂર્ણ ભરત ક્ષેત્ર ને-ભાવીમાં ભૂતવ૬પચારની અપેક્ષાએ પિતાના વશમાં કરી લીધુ છે. એથી હવે અમે સર્વે આપ દેવાનુપ્રિયના જ દેશपास थ या छीथे. सभे मा५श्रीनी on २६ गया छाये. ॥४॥ (अहोण देवाणुप्पियाण इड्ढी जुइ जसे बले वीरिए पुरिसक्कारपरक्कमे दिव्वे देवाणुभावे लद्धे पते अभि समण्णागए ) मी 'म' मे २०६ माश्चर्य मथ मां प्रयुक्त ये छ. मा हेवान જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy