SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ ८०१ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० २२ सप्तरात्र्यानंतरीयवृत्तवर्णनम् लज्जा श्री :- लक्ष्मीः धृतिः- धैर्यम् कीर्तिः यशः एतेषां धारकः नरेन्द्र नरस्वामिन् लक्षणसहस्त्रधारक ! तत्र लक्ष्यन्ते चिह्नयन्ते यैः तानि लक्षणानि हस्तादि विद्याधनजीवित रेखारूपाणि तेषां तहस्रं तस्य धारकः तस्य सम्बोधने हे लक्षणसहस्रधारक ! 'रायमिदं णे चिरंधारे' नः अस्माकम् इदम् राज्यं चिरंधारय पालय अस्मद्देशाधिपतिर्भव चिरं काले यावदिति गाथार्थः ॥ १ ॥ " हयवर गयवर णरवर णवणिहिवर भरहवासपढमवई । वत्तीस जणवय सहस्सराय सामी चिरं जीव ||२||" हे हयपते ! हे गजपते ! हे नरपते ! नवनिधिपते ! हे भरतवर्षप्रथमपते ! द्वात्रिंशज्जनपदसहस्राणां द्वात्रिंशदेशसहस्त्राणाम् ये राजानः तेषां स्वामिन् । चिरं जीव चिरकालं जीवनं धारय अयम् अस्या गाथाया अर्थः ॥ २॥ कारक ! हे हो श्रीलक्ष्मी, धृति संतोष, कीर्ति - यश के धारक ! नरेन्द्रलक्षण सहस्त्रधारक ! अथवा - हे नरेन्द्र नर- स्वामिन् ! हे लक्षणसहस्त्रधारक ! विद्या, धन, जीवन आदि को हजारों रेखाओं को चिह्नों को धारण करने वाले ! आप हमारे इस राज्य का चिर काल तक पालन करो - आप हमारे देश के चिरकाल तक अधिपति बनो ॥ १ ॥ ' हयवइ गयवइ णरवई णवणिहिवइ भरहवास पढमवई । वत्तीसजणवय सहरसरायसामी चिरं जीव ॥ २ ॥ पढमणरीसर ईसर हिअईसर महिलियासहस्साणं । देवसय साहसीसर चोदहरयणीसर जसंसी ॥३॥ सागर गिरिमेरागं उत्तरवाईणमभिजिअं तुमए । ता अम्हे देवाणुप्पियस्स विसए परिवसामो ॥४॥ हे हयपते ! हे गजपते ! हे नरपते ! हे नवनिधिपते ! हे भरतक्षेत्र प्रथमपते ! हे द्वात्रिराज्जनपद सहस्त्र नरपति स्वामिन् ! आप चिरकाल तक इस धरा धाम पर जीवित रहे ||२|| મિન્ ! હે લક્ષણ સહસ્ત્ર ધારક-વિધા, ધન, વગેરેની હજારા રેખાએ ચિન્હાને ધારણા કરનાર ! આપશ્રી અમારા એ રાજ્યનું ચિરકાળ સુધી પાલન કરા, આપશ્રી અમારા દેશના ચિરકાળ સુધી અધિપતિ અનેા. ।।૧।। " हयवइ गयवर णरवइ णवणिहिवर भरहवासपढमवई । बत्तीस जणवय सहस्सरायसामी चिरं जीव ॥२॥ पढमणरीसर इसर हिअइसर महिलिया सहस्ताणं । देवस्य साहसीसर चोहहरयणीसर जसंसी ||3|| सागर गिरि मेरा उतरवाईण मभिजिअ तुमए । ता अम्हे देवाणुप्पियस्स विसप परिवसामो ||४|| यते ! हे गभ्यते ! हे नरपते ! हे नवनिधियते ! हे लरत क्षेत्र प्रथभयते ! હે દ્વાત્રિશજજન પદ સહસ્ત્ર નરપતિ સ્વામિન્! આપશ્રી ચિરકાળ સુધી આ ધરાધામ १०१ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy