SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ ७९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सन्तः किमिति प्रश्ने न जानीथेत्यत्र काकुपाठेन व्याख्येयम् तेन न जानीथ कि यूयम् ! अपि तु जानीथ भरतं राजानं चातुरन्तचक्रवर्तिनम् आचतुःसमुद्रान्तकरग्राहिणम् महर्द्धिकं महती ऋद्धिर्यस्य स तथा त लक्ष्मीसम्पन्न मित्यर्थः यावत् पदात् 'महज्जुइए महाणुभावे महासोक्खे' इति विशिष्टम् यदेष न कैश्चिदपि देवदानवादिभिः शस्त्रप्रयोगादिभि रुपद्रवयितुं वा प्रतिषेधयितुंवा शक्यते इति, तथापि खलु जगत्यजय्यं जेतुमशक्यं जानतोऽपि खलु यूयं-मेघमुखाः नागकुमाराः भरतस्य राज्ञो विजयस्कन्धावारस्योपरि युगमुसलमुष्टिप्रमाणमात्राभिः धारामिः ओघमेघ सप्तरात्रं सप्तरात्रिप्रमाणकालेन वर्ष वर्षत 'तं एवमवि गते इत्तो खिप्पामेव अवक्कमह अहव णं अज्न पासह चित्तं जीवलोगं' तत् तस्मात् एवमपि गते अतोते अविचारितकायें कृते सत्यपि कि बहु अधिक्षिपाम: ? इतः स्थानात् क्षिप्रमेव पश्चात्ताप जम्बूद्वीपप्रज्ञप्तिसूत्रे पयन्तः अपक्रामत अपयात दूरमपसरतेत्यर्थः अथवा विकल्पान्तरे खलु यदि नापकामत तर्हि अद्य साम्प्रतमेव पश्यत किये हुए हो क्या तुम चातुरन्त चक्रवर्ती भरत राजा को नहीं ज नते हो-तुमने नहीं सुना है कि वह आसमुद्रान्त करग्राहो है । महती ऋद्धि वाला है यावत् वह महाद्युति वाला महाप्रभाव बाला, महासौख्य का भोक्ता है किसी भी देव दानव आदि में ऐसी शक्ति नहीं है जो शस्त्रादिको द्वारा उसे उपद्रव युक्त कर सके या यहां से उसे पीछे वापिस कर सके इस प्रकार से इस जगत में अजेय हुए भरत राजा को जानते हुए भी आपलोग उसको सेना के ऊपर युग मुसल, एवं मुष्ठि प्रमाण जैसी जलधाराओं से पुष्कल संवर्तक मेघ को तरह सात दिन से वृष्टि वरसा रहे हो (तं एवमविगते इत्तो स्विप्पामेव अवक्कमह, अहव णं अज्ज पासह चित्तं जोवलोगं) तुमने यह काम बिना विचारे हो किया है अब हम इस पर तुम्हें कितना तिरस्कृत करे अब तुम्हारी भलाई इसी में है कि तुम सब इस स्थान से अपने अपराध की पश्चात्ताप पूर्वक क्षमा मांगते हुए शोघही चले जाओ। यदि नहीं जाते हों अभी ही तुम सब चित्र जीव लोक को-वर्तमान भव से अन्य છે. તમે સર્વે નિર્લજજ છે અને શોભાથી તિરસ્કૃત થયેલા છે. શું તમે–ચાતુરન્ત ચકવતી ભરત રાજાને જાણતા નથી. તમને ખબર નથી કે તે ભરત નૃપતિ આસમુદ્રાત કર ગ્રાહી છે. તે મહતી ઋદ્ધિવાન છે યાવત્ તે મહાદ્યુતિવાન મહા પ્રભાવવાન અને મહાસભ્ય કતા છે. કોઈ પણ દેવ, દાનવ વગેરેમાં એવી શક્તિ છે જ નહિ કે જે શસ્ત્રાદિક વડે તેને ઉપદ્રવ યુક્ત કરી શકે. અથવા તો તેને અહી થી પાછા હઠાવી શકે. આ પ્રમાણે આ જગતમાં અજેય તે ભરત રાજા ને જાણવા છતાંએ તમે તે રાજાની સેના ઉપર યુગ, મુસલ તેમજ મુષ્ટિ પ્રમાણ જેવી જળધારાએથી પુષ્કળ સંવર્તક મેઘની જેમ સાત-દિવસ રાત્રિ था यष्टि १२सावी या छ.. (एवमविगते इत्तो खिप्पामेव अवक्कमह, अहव णं अज्ज, पासह चित्तंजीवलोगं) तमे २म म पियाये ४ ज्यु छे. अमे तमने रहर પ્રમાણ માં તિરસ્કૃત કરીએ. હવે તમારી ભલાઈ એમાં જ છે કે તમે સવે આ સ્થાનથી. પોતાના અપરાધની પશ્ચાત્તાપ પૂર્વક ક્ષમાયાચના કરતાં યથાશીઘ્ર અહીંથી પલાયન થઈ જાઓ. જો તમે અહીંથી જશે નહીં તે હમણાં જ સવે ભિન્ન જીવ લેકને–એટલે કે पतमान समांथा अन्य अपने-४ भृत्यु ने पाम।. (तएणं ते मेहमुहा णागकुमारा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy