SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० २२ सप्तरात्र्यानंतरीयवृत्तवर्णनम् ७९५ पणात् दृढीकृताः शरासनपट्टिकाः धनुर्दण्डाः यैः ते तथा, तथा पिनद्धं परिधृतं ग्रैवेयकं ग्रीवात्राणकं ग्रीवाभरणं वा यैस्ते तथा, बद्धो ग्रन्थिदानेन आविद्धः परिहितो मस्तकावेटनविमलवरचिह्नपट्टो वीरातिवीरतासूचक वस्त्रविशेषो यैः ते तथा पञ्चादुभयोः कर्मधारयः तथा गृहीतायुधप्रहरणाः गृहीतानि आयुधानि प्रहरणानि च यैस्ते तथा आयुधप्रहरण eg क्षेप्याक्षेप्यकृत विशेषो बोध्यः तत्र क्षेप्यानि बाणादीनि, अक्षेप्यानि खङ्गादीनि अथवा गृहीतानि आयुधानि प्रहरणाय यैस्ते तथा, एवंभूताः सन्तः यत्रैव मेघमुखाः नागकुमारा देवाः आसन् तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'मेहमुहे नागकुमारे देवे एवं वयासी' मेघमुखान् नागकुमारान् देवान् एवं वक्ष्यमाणप्रकारेण अवादिषुः 'भो ! मेहमुहा णागकुमारा ! देवा अप्पत्थियपत्थगा जाव परिवज्जिआ किण्णं तुभि ण जाणह भरहं रायं चाउरंतचक्कवहिं महिद्धियं जाव उद्दवित्तए वा पडिसेहित्तर वा तहाविणं तुभे भरहरू रण्णो विजयखंधावारस्स उपि जुगमुसलमुट्टिप्पमाणमित्ताहि धाराहिं ओघमेघ सत्तरत्तं वासं वासह' हंभो ! मेघमुखाः नागकुमाराः ! देवाः अप्राथितप्रार्थकाः मरणेच्छवः यावत् पदात् दुरन्तप्रान्तलक्षणाः हीनपुण्यचातुर्दशा: ही श्री परिवर्जिताः हीनपुण्यचातुर्दशाः पुण्य चतुर्दशीतिथिजन्मरहिताः ह्री श्री परिवर्जिताः पदोंका संग्रह हुआ हैं । इन पदों की व्याख्या यथास्थान की जा चुकी है अतः वहीं से यह भी देखी जा सकती है (उवागच्छित्त ) वहां आकर के ( मेहमुहे नागकुमा रे देवे एवं वयासो) उन्होंने मेघमुख नामके उन नागकुमार देवांसे इस प्रकार कहा - (हंभो ! मेहमुहा णागकुमारा देवा ! अप्पत्थियपत्थगा जाव परिवज्जिआ किण्णं तुभि ण जाणह भरहं रायं चाउरंत चक्क वहिं महिड्डियं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुम्भे भरहस्स रण्णो विजयखंधावारस्स उपि जुगमुसल मुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरतं वासं वासह ) हे मेघमुख नामके नागकुमार देवो ! हमें ज्ञात होता है कि तुम अब अकाल में हो अपनी मृत्यु के अभिलाषी बन गये हो तुम्हारे सब के लक्षण ये अभीष्टार्थक साधन नहीं हैं । वे सर्वथा तुच्छ है तुम्हारा जन्म हीन पुण्य चतुर्दशी का हुआ प्रतीत होता है तुम सब के सब बिलकुल बेशरम हो और शोभा से तिरस्कृत યાવત पथ "उत्पीडितशरासनपट्टिकाः पिनद्धयैवेयबद्धाविद्धविमलवर चिन्हपट्टाच " એ પદોના સ ંગ્રહ થયો છે. એ પદોની વ્યાખ્યા પણ યથાસ્થાને કરવામાં આવી છે. જિજ્ઞા सुनोगे त्यांथी लागी येवु (उवागच्छित्ता) त्यां यहथीने (मेहमुहे नागकुमारे देवे एवं वयासी) तेभाणे भेघमुख नाम नागकुमार हेवा ने प्रभारी अधु - ( हं भो ! मेह मुहा नागकुमारा देवा ! अपत्थियपत्थगा जाव परिवज्जिया किण्णं तुभि ण जाणह भरहं रायं चाउरंतचक्कवट्टि महिइढिये जाव उदवित्तवा पडिसेहित्तत्वा तहावि णं तुम्मे मरहस्स रण्णो विजयखंधावारस्स उप्पि जुग मुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघ सत्तरत्त वासं वासह) हे भूधभुण नीम नागडुमार देवा ! अमने अमर छे તમે હવે અલ્પકાળમાં જ મરણ પામશે. તમારા સર્વરના આ લક્ષણે અભીષ્ટા ક સાધન નથી આમ સ થા તુચ્છ છે. તમારો જન્મ હીન-પુણ્ય ચતુર્દશીના દિવસે થયેલા પ્રતીત થાય જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy