SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ७९४ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'जुगमुसलमुट्ठि जाव त्ति' युगमुसलमुष्टिप्रमाणमात्राभिर्धाराभिः वर्ष वर्षति वृष्टि करोति । प्रचण्डवृष्टि करोतीत्यर्थः 'तए ण तस्स भरहस्स रण्णो इमेयारूवं अन्भत्थियं चिंतिय कप्पियं पत्थियं मणोगय संकप्पं समुप्पण्णं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था', ततः उक्तचिन्तासमुत्पत्यनन्तरं खलु तस्य भरतस्य राज्ञः इममेतद्रूपम् एतादृशम् अभ्यर्थितं चिन्तितं कल्पितं प्रार्थितंमनोगतं संकल्पं समुत्पन्न ज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेवसहखाणि चतुर्दश द्वे सहस्रे स्वाङ्गाधिष्ठातृ देवभूते इत्येवं षोडश देवसहस्त्राः सन्नद्ध प्रवृत्ताश्चाप्यभवन् सङग्रामं कर्तुम् उद्यता अभूवन् जाताः कथं सन्नदधुं प्रवृत्ता इत्याह-'तएणं ते देवाः सण्णद्धबद्धवम्मियकवया जाव गहि आउहप्पहरणा जेणेव ते मेहम् ा तेणेव उवागच्छंति' ततः खलु ते षोडसहशस्त्रसंख्यका देवाः सन्नबद्धयाम्मतकवचाः सन्नद्धं शरीरारोपणात् बद्ध कसाबन्धनतः अतएव वर्म लोहकत्तलादि रूपं सब्जातमस्येति वम्मितम् शरीरे संलग्नीकृतम् एतादृशं कवचं शरीरत्राणकं येषां ते तथा तथा यावत् पदात् उत्पीडितशरासन पट्टिकाः पिनद्धग्रैवेयबद्धाविद्धविमलवरचिन्हपट्टाश्च तत्र उत्पीडिताः गाढं गुणारोमुसल एवं मुष्टि प्रमाण जलधाराओं से यावत् वरसा बरसा रहा है ? (तए णं तस्स भरहस्स रण्णो इमेयारूचे अज्झत्थियं चिंतियं कप्पियं पत्थियं मणोगय संकप्पं समुप्पण्णं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था) इस प्रकार के आध्यात्मिक, चिन्तित, प्रार्थित मनोगत उद्भूत हुए भरत राजा के संकल्प को जान कर के १६ हजार देव-१४ रत्नों के १४ हजार और अपने शरीर के रक्षक २ हजार देव इस प्रकार से मिलकर १६ हजार देव संग्राम करने के लिये उद्यत हो गये (तए णं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति) तब वे देव सन्नद्धवद्ध वर्मित कवच यावत् गृहीत आयुध प्रहरण होकर जहां वे मेघमुख नामके नागकुमार देव थे वहां पर आये 'सण्णद्धबद्धगहिआ उहप्पहरणा' इन पदों की व्याख्या पीछे कई जगह की जा चुकी है अतः वहीं से इसे देखलेनी चाहिये यहां यावत्पदसे 'उत्पीडितशरासनपट्टिकाः पिनद्धौवेयबद्धाबिद्धविमलवरचिह्नपट्टाश्च' इन प्रमाण धारामाथी यावत् वृष्टि श २ छ त एणं तस्स भरहस्स रण्णो इमेयासवे अज्झत्धियं चिंतिय कप्पियं पत्थियं मणोगय संकप्पं समुप्पण्णं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था) Imandal माध्यात्म (शतित प्रार्थित मनोगत ઉદ્દભુત થયેલા ભરત નરેશના સંક૯પ ને જાણી ને ૧૬ હજાર દેવ-૧૪ રત્નોના ૧૪ હજાર અને તેમના શરીરના રક્ષક બે હજાર આ પ્રમાણે મળીને ૧૬ હજાર દે સંગ્રામ કરવા उद्यत ५ गया. (तएणं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति ) त्यारे ते हे। सन्नद्ध पद्ध. વમિત કવચ યાવતુ-ગૃહીત આયુધ પ્રહરણ વાળા થઈ ને જ્યાં તે મેઘમુખ નામે નાગ भार वो इता त्या पक्षांच्या. " सणद्धवद्धगांहआउहप्पहरणा" म पहाना व्याज्या પાછળ અનેક સ્થાને કરવામાં આવી છે. એથી જિજ્ઞાસુજનોએ ત્યાંથી જાણી લેવું અહી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy